SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ॥५७३ ॥ पघातात विहायोग तिदुर्जगदुःस्वराऽशुनाऽस्थिराऽनादेयाऽयशः कीर्त्तिनीचैर्गोत्रांत रायपंच करूपाणां षट्पंचाशत्प्रकृतीनां चतुर्गतिको मिथ्यादृष्टिरतिसंक्लिष्टो हास्यरतिस्त्रीपुरुषवेदाद्यंतवर्जसंस्थानार्थतवर्जसंहननरूपाणां द्वादशप्रकृतीनां तत्प्रायोग्य संक्लिष्टनत्कृष्टानुज्ञागबंध स्वामी. प्रातपोद्योततिर्यङ्मनुष्यायुशं तु ' सयलसुन्नाणुक्कोसमेवमिति ' प्रागुक्तवचनसामर्थ्यात्सुवि शुद्धः सन् संज्ञी मिथ्यादृष्टिरुत्कृष्टमनुज्ञागबंधं करोति. अथैतत्कथमवसीयते ? यदुतासां चतसृणां प्रकृतीनां मिथ्यादृष्टिरुत्कृष्टानुज्ञागबंध विधाता न सम्यग्दृष्टिरपीति, नृच्यते ss तिर्यगायुतपोद्यतानि सम्यग्दृष्टीनां बंधमेव नायांति, मनुष्यायुपश्चोत्कृष्टोऽनुनागस्त्रिपल्योपस्थिति कस्यावाप्यते, न शेषस्य न च तिर्यङ्मनुष्याः सम्यग्दृष्टयो मनुष्यायुरर्जयंति तेषां देवायुबंधसंभवात्. येऽपि देवा नारका वा सम्यग्दृष्टयो मनुष्यायुरावति, तेSपि कर्मभूमि योग्यमेव, नाडकर्मभूमियोग्यं तत्र तेषामुत्पादाऽनावात ततो मनुष्यायुरादीनां चतसृणामपि प्रकृतीनामुत्कृष्टानुज्ञागबंध स्वामी मिध्यादृष्टिरेव न सम्यग्दृष्टिः अत्रापि विशेषचिंतायामातपस्य तत्प्रायोग्य विशुको मिध्यादृष्टिदेवस्तिर्यङ्मनुष्य नारकाणां तवा Jain Education International For Private & Personal Use Only नाग १ ।। ५६३ ।। www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy