________________
नाग
पंचसं नवात्. नद्योतनाम्नः सप्तमपृथिव्या वर्तमानो नारक औपशमिकं सम्यक्त्वमुत्पादयितुका-
मो याप्रवृत्तादिकरणत्रय पुरस्सरमंतरकरणं कृत्वा मिथ्यात्वस्य प्रश्रमस्थितिमनुन्नवन् चरटीका
मसमये वर्तमान नकृष्टानु नागबंधस्वामी, तबंधकेषु तस्यातिविशुःक्ष्त्वात्. तिर्यङ्मनुष्यायु॥५॥ पोस्तियङ्मनुष्यो वा तत्प्रायोग्यविशुझे मिथ्यावृष्टिः, अगुरुलघुतैजसकामणनिर्माणप्रशस्त
र वर्णगंधरसस्पर्श, देवहिकवैक्रियहिकाहारकहिकपंचेंक्ष्यिजातिसमचतुरस्रसंस्थानपराघातो
वासप्रशस्तविहायोगतितीकरयशःकीर्तिवर्जशेषत्रसादिनवकरूपाणामेकोनत्रिंशत्प्रकृतीनामअपूर्वकरणः कपणाई नत्कृष्टानुनागबंधस्वामी.
मनुष्यहिकौदारिकहिकप्रश्रमसंहननानामविरतो, देवो देवायुषोऽप्रमत्तसातवेदनीयोच्चैर्गो. त्रयशकीर्तीनां कृपकः सूक्ष्मसंपराय नत्कृष्टानुनागबंधकर्ता. तदेवमुक्तः शुनप्रकृतीनामशुन्न२ प्रकृतीनां च विशेषरूप नकृष्टानुनागबंधस्वामी. ॥ ६७ ॥ संप्रति यथायोगं शुनप्रकृतीना- मशुनप्रकृतीनां च जघन्यानुन्नागबंधस्वामिनमाह
॥ मूलम् ॥-आहारअप्पमत्तो । कुण जदन्नं पमत्नयानिमुदो ॥ नर तिरियचोदसए
॥
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org