________________
नाग २
टीका
पंचसं० । देवा जोगाण साकरा ॥ ६ ॥ व्याख्या-आहारकस्य आहारकठिकस्याऽप्रमर : प्रमत्त-
तानिमुखो जघन्यमनुनागबंधं करोति, तस्य तबंधकेषु सर्वसंक्लिष्टत्वात्. तथा देवायोग्यानां
नरकत्रिकदेवत्रिकक्षित्रिचतुरिडिय जातिसूक्ष्माऽपर्याप्तसाधारणवैक्रियहिकरूपाणां चतुर्दशानां ॥५५॥ प्रकृतीनां नरा मनुष्यास्तियं चश्च तत्प्रायोग्यविशुसंक्लिष्टाध्यवसानाः स्वायुषोश्च तिर्यङ्मनु
ध्यायुपोश्च जघन्यमनुनागं बभ्रंति, जघन्यानुनागबंधस्वामिन इत्यर्थः तत्र नरकत्रिकस्य द शवर्षसहस्रप्रमाणमायुःस्थिति निर्वयन तत्प्रायोग्यविशुहो जघन्यानुनागवंधस्वामी, सर्वविशुहस्य तद्वंधाऽमनवात्.
शेषाणां त्रयाणामायुषां स्वां स्वां जघन्य स्थितिमुत्पादयन तत्प्रायोग्यसंक्लेशयुक्तो जघन्यानुनागबंधविधाता, अतिसंक्लिष्टस्य तद्वंवाऽयोगात. वैक्रियहिकस्य नरकगतेविंशतिसागरो
पमकोटीकोटीप्रमाणां स्थिति विदधन जघन्यानुनागबंधकारी, तबंधकेषु सर्वसंक्लिष्टत्वात. दे. ॐ वहिकस्योत्कृष्टां स्थितिमुत्पादयन् तत्प्रायोग्यसंक्लेशयुक्तो जघन्यानुनागबंधस्वामी, तबंधकेषु
तस्यातिसंक्लिष्टत्वात्. त्रिचतुरिंडियजातिसूक्ष्माऽपर्याप्तसाधारणानां तत्प्रायोग्यविशुझिस्था
॥५७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org