________________
नाग २
CHER
न ' नोपेतो जघन्यानुन्नागबंधकर्ता, सर्वविशुइस्य तद्वंधाऽमंजवात्. एताश्च पोडशापि प्रकृतयो न.
No वप्रन्ययादेव देवनारकाणां न बंधमायांतीति नरतिर्यग्ग्रहणं. ॥ ६ ॥ टीका
॥ मूलम् ।।-नुरालियतिरियदुगे । नीनजोवाण तमतमा उएहं ॥ मिचनरयाणन्तिमु ॥५७६ हो । सम्मदिछी न तिवस्त ।। ७० ।। व्याख्या-औदारिकस्य औदारिकाकस्य शुन्नानां शु.
नाः सहचरा इति नायात् नद्योतस्य च व्याख्यानतो विशेषप्रतिपनिरिति वचनतो देवा नैरयिका वा तिर्यग्गतेर्विंशतिसागरोपमकोटीकोटीप्रमाणामुत्कृष्टां स्थिति बनंत नत्कृष्ट संक्लेदो वर्तमानास्तबंधकेषु सर्वसंक्लिष्टाध्यवसानत्वाजघन्यानुनागबंधस्वामिनस्तिर्यग्मनुष्याणामतिसंक्लिष्टानां नरकतिप्रायोग्यबंधसंतवस्तद्वंधाऽमनवात्. औदारिकांगोपांगस्य च देवा ईशाना. त्परे दृष्टव्यःः. ईशानांतानामतिसंक्लिटानामेकेश्यिप्रायोग्यबंधप्रसक्तितस्तबंधाऽयोगात.तथा तियग्छिकस्य तिर्यग्गतितिर्यगानुपूर्वीरूपस्य अशुनानामशुन्नाः सहचरा इति न्यायतो नीचैर्गो- त्रस्य च सप्तमपृथिव्यां वर्तमानो नैरयिक औपशमिकसम्यक्त्वमुत्पादयन् यथा प्रवृत्तादिकरत्रयपुरस्सरमंतरकरणमाधाय प्रश्रमस्थिति विपाकतोऽनुन्नवन् चरमसमये मिथ्यादृष्टिजघ
॥५
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org