________________
नाग २
टीका
पंचसं० न्यानुन्नागबंध करोति, तबंधकेषु तस्याऽतिविशुत्वात्. नक्तं च शतकचूर्णी-'तिरियगति- Ko तिरियाणुपुचिनियागोयाणं अहे सत्तम पुढविनेरश्न सम्मत्तानिमुहो करणाई करेत्तु चरमस
मयमित्रदिछीनवपञ्चएण तान तिन्नि बंधई, जाव मिलनन्नावो ताव तस्स सवजहन्नोणुनागो ॥५॥ दवर, तब्बंधगेसु अञ्चतविसुक्षेत्ति कानू' तत एवं सामान्यतः परमां प्रकृतीनां सूत्रोपानानां
मिथ्यादृष्टिर्जघन्यानुन्नागबंधस्वामी, तबंधकेषु तस्य सर्वसंक्लिष्टत्वात्. ।। १०॥
. ॥ मूलम् ।।-सुन्नधुवतसाश्चनरो । परघायपणिंदिक स चनगईया ॥ नक्कमिना ते चिय । श्रीअपुमाएं वि सुप्रंता ॥ १ ॥ व्याख्या-शुनाश्च ता ध्रुवाश्च शुन्नध्रुवाः, शुन्नध्रुवबंधिन्य इत्यर्थः, ताश्चाष्टौ, तद्यथा-वर्णादिचतुष्टयमगुरुलघु तैजसं कार्मणं निर्माणमिति
सादिचतस्रस्त्रसवादरपर्याप्तप्रत्येकरूपाः पराघातं पंचेंक्ष्यिजातिरुच्छ्वासनाम सर्वसंख्यया पंचदशानां प्रकृतीनां चतुर्गतिकाः संक्लिष्टा मिथ्यादृष्टयो जघन्यानुनागबंधविधातारः, तथा
हि-तिर्यङ्मनुष्या नरकगतेरुत्कृष्टां स्थिति बनंतोऽतिसंक्लिष्टा एतासां प्रकृतीनां जघन्या- नुनागबंधकारिणः ‘सुन्नपगईण विसोहीएतिवं' इति वचनप्रामाण्यात्. तथा ईशानांतवर्जा
॥
७
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org