________________
पंचसं०
टीका
॥५७८ ॥
देवा नैरयिका वा तिर्यग्गतेः पंचेंदियजातेश्वोत्कृष्टां स्थितिं वर्धतः संक्लिष्टा नक्तप्रकृतीनां जधन्यानुजागबंधकारिणः ईशानांतास्तु देवाः सर्वसंक्लिष्टाः पंचैदियजातित्रसनामवर्जानां त्रयोदशानां प्रकृतीनां जघन्यानुज्ञागबंध कारकाः, तेषां सर्वसंक्लिष्टानामेकेंदियजातिस्थावरनामसंबंधप्रसक्तितः पंचेंदियजातित्रसनामबंधाऽसंजवात्, त एव चतुर्गतिका मिथ्यादृष्टयो मविशुद्धयंत विशुपरिणामोपेताः स्त्रीवेदनपुंसकवेदयोर्जघन्यानुज्ञागबंधस्वामिनः, केवलं मना शुध्यतो नपुंसक वेदस्य, ततो मनागू विशुद्धतराः स्त्रीवेदस्य, सर्वविशुद्धास्तु पुरुषवेदमेव वति, ततो मनाग् विशुद्ध्यंत इत्युक्तं ॥ ७१ ॥
"
॥ मूलम् ॥ - श्ररसुनजससायाणं । सपरिवरकाण बसम्मो वा ॥ मत्रिमपरिणामो कु· इ | श्रावगं दिए मिठो ॥ ७२ ॥ व्याख्या - स्थिरशुनयशःकीर्त्तिसातवेदनीयानां सप्रतिपक्काणामस्थिराऽशुनाऽयशः कीर्त्य सात वेदनीयसहितानां सर्वसंख्यया श्रष्टानां प्रकृतीनां सम्यदृष्टिर्मियादृष्टिर्वा मध्यमपरिणामो जघन्यानुनागबंधं करोति. सर्वविशुद्ध हि शुजानां, सक्लिष्टानामुत्कृष्टमनुजागं बध्नाति ततो मध्यमपरिणामोपेत एवासां सप्रतिपक्षाणां
Jain Education International
For Private & Personal Use Only
भाग २
II ԱIԵՍ
www.jainelibrary.org