________________
पंचसं०
टीका
।। ५५६ ॥
ततः परिपाते च नूयः संजायते इति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवावाच नव्यानव्यापेक्षया; शेषा जघन्या उत्कृष्टा अनुत्कृष्टा च स्थितिः साद्यधुवा. तत्र जघन्यानंतरमेव जाविता] नत्कृष्टाऽनुत्कृष्टा च संङ्गिनि मिथ्यादृष्टौ पर्यायेण लभ्यते, तथाहि
सर्वसंक्लिष्टे नत्कृष्टा, तस्मिन्नव मध्यपरिणामे अनुत्कृष्टा ततो हे अपि साद्यध्रुवे. इत रासामष्टादशशेशणां प्रकृतीनां सर्वा अपि जघन्याऽजघन्योत्कृष्टाऽनुत्कृष्टाः स्थितयः साधुवाः कथमिति चेडुच्यते — निज्ञपंचक मिथ्यात्वाद्यद्वादशकपायज्ञयजुगुप्सातैजसका वर्णादिचतुष्टया गुरुलधूपघात निर्माणरूपाणामेकोनत्रिंशत्प्रकृतीनां जघन्यः स्थितिबंधः सर्वविशुद्धे बादरैकैदियपर्या अंतर्मुह कालं यावल्लभ्यते, तदनंतरं तस्मिन्नेवाऽध्यवसायपरावर्त्तनतो मंदपरिलामेऽजघन्यः पुनरपि कालांतरे तस्मिन् अन्यस्मिन वा जवे विशुद्धिप्रतिपन्ने जघन्य इति साद्यध्रुवौ नत्कृष्टाऽनुत्कृष्टौ पर्याप्त संज्ञिनि मिथ्यादृष्टौ लभ्येते, सर्वसंक्लिष्ट नत्कृष्टो, मध्यमपरिणामे अनुत्कृष्ट इति तावपि साद्यध्रुवौ. शेषाणां वा ध्रुवबंधिनीनां प्रकृतीनामध्रुवबंधित्वादेव चत्वारो विकल्पाः साद्यध्रुवा वेदितव्याः || ५ || सांप्रतमेनामेव गाथां मंदमतिविनेय
Jain Education International
For Private & Personal Use Only
नाग
॥ ५ए६ ॥
www.jainelibrary.org