SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४७॥ मनुष्यायुर्मनुष्यगतिः पंचेंश्यिजातिस्त्रसनाम बादरनाम पर्याप्तकनाम सुनगमादेयं यशःकीर्त्तिस्तीर्थकरनाम अन्यतरवेदनीयमुच्चैर्गोत्रमिति एता एवं द्वादश प्रकृतयस्ती करनामरहिता एकादश सयोगिकेवल्यवस्थायामशीत्यादीनि चत्वारि सत्तास्थानानि, तद्यथा - अशीतिः, एकाशीतिः, चतुरशीतिः, पंचाशीतिः ( ८० । ८१ । ८४ । ८५ ) तत्राशीतिरियं - देवधिक मौदारिकचतुष्टयं, तैजसकार्मणशरीरे, तैजसकार्मणबंधने, तैजसकार्मणसंघाते, संस्थानपट्रकं, संहननपटूकं, वर्णादिविंशतिः, अगुरुलघु, पराघातं, उपघातनाम, त्रसनाम, वि हायोगतिधिकं, स्थिरास्थिरे, शुनाशुने, सुस्वरःस्वरे, दुर्भगं, अयशःकीर्त्तिः, अनादेयं, निर्माणं, प्रत्येकं, अपर्याप्तं, मनुष्यानुपूर्वी, नीचैगोत्रं, अन्यतरवेदनीयमित्ये कोनसप्ततिः, एकादश च प्रागुक्ताः, ततः सर्वसंख्यया अशीतिर्भवति सैव तीर्थकरनामसहिता एकाशीतिः. प्र. शीतिरेव प्रहारकचतुष्टयसहिता चतुरशीतिः, सैव तीर्थकरनामसमन्विता पंचाशीतिः, एतान्येवाशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतराय पंचकसहितानि यथाक्रमं चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि जवंति तद्यथा - - चतुर्नवतिः, पं ५३ Jain Education International For Private & Personal Use Only भाग २ ॥ ४७ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy