________________
पंचसं
टीका
॥४ए ॥
चनवतिः, अष्टानवतिः, नवनवतिः ( ए४ । एएए। एए) एतानि च कीलकपायचरमसमये नानाजीवानधिकृत्य प्राप्यंते; एतान्येव चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि निप्रचलासहितानि यथाक्रमं सवत्यादीनि चत्वारि सत्तास्थानानि जवंति, तद्यथा
सवतिः, सप्तनवतिः, शतं, एकोत्तरं शतं (७६ । ७७ । १०० । १०१ ) एतानि की - maraगुणस्थानके छिचरमसमयं यावत् नानाजीवापेक्षया प्राप्यं ते; एतेष्वेव संज्वलनलोप्रकेपेऽमूनि चत्वारि सत्तास्थानानि जवंति, तद्यथा - सप्तनवतिः, अष्टानवतिः, एकोत्तरं शतं प्रयुत्तरं शतं ( ( ८ । १०१ । १०२ ) एतानि सूक्ष्मसंपराये लज्यंते, एतेष्वेव संज्वलनमायाप्रपादमूनि चत्वारि सत्तास्थानानि जवंति, तद्यथा - प्रष्टानवतिः, नवनवतिः, घ्युत्तरं शतं, त्र्युत्तरं शतं ( ० ० | १०२ । १०३ ) एतान्यनिवृत्तिवादर संपराय गुणस्थानकपर्यवसाने ज्यंते ततस्तस्मिन्नेव गुणस्थानके तेष्वेव चतुर्षु सत्तास्थानेषु संज्वलनमानप्रपातानि चत्वारि सत्तास्थानानि जवंति, तद्यथा - नवनवतिः, शतं, त्र्युत्तरं शतं चतुरुत्तरं शतं ( | १०० | १०३ | १०४ ) तत एतेष्वेव चतुर्षु सत्तास्थानेषु तस्मिन्नेव गण
Jain Education International
For Private & Personal Use Only
नाग १
॥४८ ॥
www.jainelibrary.org