________________
पंचसं०
टीका
॥ ४ए॥
स्थानके संज्वलनक्रोधप्रक्षेपादमूनि चत्वारि सत्तास्थानानि जवंति, तद्यथा - शतं, एकोत्तरं शतं, चतुरुत्तरं शतं, पंचोत्तरं शतं ( १०० | १०१ । १०४ । १०५ ) ततस्तस्मिन्नेव गुणस्थाके पुरुषवेदप्रपादमूनि चत्वारि सत्तास्थानानि, तद्यथा
एकोत्तरं शतं च्युत्तरं शतं, पंचोत्तरं शतं षडुत्तरं शतं ( १०१ । १०२ । १०५ । १०६ ) ततो दास्यादिषट्कप्रक्षेपे तस्मिन्नेव गुणस्थानके अमूनि चत्वारि गुणस्थानानि जवंति, तद्यथा - सप्तोत्तरं शतं, अष्टोत्तरं शतं एकादशोत्तरं शतं द्वादशोत्तरं शतं ( १०७ | १०८ ॥ १११ ॥ | ११२ ) ततस्तस्मिन्नेव गुणस्थान के स्त्रीवेदप्रपादमूनि चत्वारि सत्तास्थानानि तद्यथाअष्टोत्तरं शतं, नवोत्तरं शतं द्वादशोत्तरं शतं त्रयोदशोत्तरं शतं ( १०८ । १०७ । ११२ । | ११३ ) ततो नपुंसक वेदे तस्मिन्नेव गुणस्थानके प्रक्षिप्तेऽमूनि चत्वारि सत्तास्थानानि तद्यथा— नवोत्तरं शतं, दशोत्तरं शतं त्रयोदशोत्तरं शतं चतुर्दशोत्तरं शतं ( १०७ । ११० । ११३ | ११४ ) तत एतेष्वेव चतुर्षु सत्तास्थानेषु तस्मिन्नेव गुणस्थानके नामत्रयोदशकस्त्यानर्द्धित्रिकरूपप्रकृतिषोडशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि जवंति, तद्यथा - पंचविंशत्यु
Jain Education International
For Private & Personal Use Only
नाग
॥ ४ए
www.jainelibrary.org