________________
पंचसं
टीका
॥ ५०० ॥
त्तरं शतं षड्विंशत्युत्तरं शतं, एकोनत्रिंशतं शतं, त्रिंशं शतं ( १२५ । १२६ । १२५ | १३० ) ततोऽपि तस्मिन्नेव गुणस्थानके अप्रत्याख्यानावरणरूपकवायाष्टकप्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि तद्यथा— त्रयस्त्रिंशं शतं चतुस्त्रिंशं शतं, सप्तत्रिंशं शतं, अष्टात्रिंशं शतं ( १३३ । | १३४ । १३७ । १३८ ) तथा यानि पूर्ववत्की मोहलत्कानि षमवतिः सप्तनवतिः शतमेकोत्तरं शतमिति चत्वारि सत्तास्थानानि प्रतिपादितानि तेषु मोहनीयद्वाविंशतिस्त्यानर्द्धित्रिकनामत्रयोदशकप्रपादिमानि चत्वारि सत्तास्थानानि जवंति, तद्यथा
चतुस्त्रिंशं शतं, पंचत्रिंशं शतं, अष्टात्रिंशं शतं, एकोनचत्वारिंशं शतं ( १३४ | १३५ | १३८ । १३७ ) तेष्वेव कीणकषायसत्केषु पावत्यादिषु चतुर्षु सत्तास्थानेषु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानर्द्धित्रिक प्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि, तद्यथा- पंचत्रिंशं श तं, पत्रिंशं शर्त, एकोनचत्वारिंशं शतं चत्वारिंशं शतं (१३५। १३६ । १३८ । १४०) तेष्वेव पावत्या - दिषु मोहनीयचतुर्विंशतिस्त्यानर्द्धित्रिकनामत्रयोदशकयोगादिमानि चत्वारि सत्तास्थानानि, तद्यथा - - पत्रिंशं शतं, सप्तत्रिंशं शतं चत्वारिंशं शतं, एकचत्वारिंशं शतं ( १३६ । १३७ ।
Jain Education International
For Private & Personal Use Only
नाग २
॥ ५०० ॥
www.jainelibrary.org