________________
पंचसं०
टीका 11 40? 11
१४० | १४१ ) तेष्वेव पावत्यादिषु मोहनीयपविशतिस्त्यानात्रिकनामत्रयोदशकप्रक्षेपा देतानि चत्वारि सत्तास्थानानि, तद्यथा - श्रष्टात्रिंशं शतं, एकोनचत्वारिंशं शतं द्विचत्वारिंशं शतं, विचत्वारिंशं शतं ( १३८ | १३ | १४२ । १४३ ) तेष्वेव पावत्यादिषु मोहनीयसप्तविंशतिनामत्रयोदशकस्त्यानार्द्धित्रिक प्रक्षेपेऽमूनि चत्वारि सत्तास्थानानि तद्यथा - एको. नचत्वारिंशं शतं चत्वारिंशं शतं, त्रिचत्वारिंशं शतं चतुश्चत्वारिंशं शतं ( १३७ । १४० । | १४३ | १४४ ) तेष्वेव पावत्यादिषु मोहनीयाष्टाविंशतिनाम त्रयोदश कस्त्यानात्रिकप्रक्षेपेमूनि चत्वारि सत्तास्थानानि तद्यथा - चत्वारिंशं शतं, एकचत्वारिंशं शतं चतुश्चत्वारिंशं शतं, पंचचत्वारिंशं शतं ( १४० | १४१ । १४४ । १४६ ) अमूनि च मोदनीयाविंशत्यादिप्रक्षेपसंजवीनि चतुस्त्रिंशशतादीनि पंचचत्वारिंशशतपर्यंतानि सत्तास्थानान्यविरतसम्यग्दयादीनामप्रमत्तानामवसेयानि यच्चानंतरमुक्तं पंचचत्वारिंशशतलक्षणं सत्तास्थानं, तदेव परजवायुर्वेधे षट्चत्वारिंशशतात्मकं सत्तास्थानं जवति,
तथा यदा जंतोस्तेजोवायुनवे वर्त्तमानस्य नाम्नोऽष्टसप्ततिरेकमेव च नीचैर्गोत्रलक्षणं
Jain Education International
For Private & Personal Use Only
नाग २
॥ ५०१ ।
www.jainelibrary.org