SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥५०॥ गोत्रं सत्, तदा तस्य ज्ञानावरणपंचकं दर्शनावरणनवकं वेदनीयक्षिकं मोहनीयषड्विंशतिरं- नाग तरायपंचकं तिर्यगायु नोऽष्टसप्ततिर्नीचर्गोत्रमिति सप्तविंशं शतं सत्तास्थानं; तदेव परन्नवतिर्यगायुबैधे अष्टाविंशत्यधिकं शतं. तथा वनस्पतिकायिकेषु यदा स्थितिक्ष्यादेवकिनरककिवैक्रियचतुष्टयरूपासु अष्टासु प्रकृतिषु कोणासु नानोऽशीतिप्रकृतयः सत्तायां लन्यते, तदा नानोऽशीति वेदनीये, हे गोत्रे, अनुनूयमानं तिर्यगायुर्ज्ञानावरणपंचकं, दर्शनावरणनवकं, मोहनीयषट्त्रिंशतिः, अंतरायपंचकं, इति त्रिंशत्तरशतात्मकं सत्तास्थानं; तदेव परनवायुबंधे एकत्रिंशशतात्मकं सत्तास्थानं. तदेवं सत्तास्थानेषु परिन्नाव्यमानेषु ज्ञात्रिंशकुनरातात्मकं सत्तास्थानं नाऽवाप्यते, इति सूत्रकृता तर्जनमकारि; इह यद्यपि सप्तनवत्यादानि सत्तास्थानान्युक्तप्रकारेण तत्तत्प्रकृतिप्रसंपादन्यथानेकधा प्राप्यंते, तथापि संख्यातस्ता-) नि तुल्यानीत्येकान्येव विवक्ष्यंते. ततोऽष्टचत्वारिंशदेव सत्तास्थानानि, नाधिकानि. अत्राऽव ॥५०॥ क्तव्यसत्कर्म न विद्यते, सर्वप्रकृतिसत्ताव्यवच्छेदे नूयः सत्तासंन्नवाऽनावात. __ अवस्थिातानि चतुश्चत्वारिंशत, एकादशहादशचतुर्नवतिपंचनवतिरूपाणां चतुर्णां सत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy