SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० स्थानानामेकसामायिकतया अवस्थितत्वाऽयोगात्. सप्तचत्वारिंशदल्पतराणि, सप्तदश नूय- टीका J स्काराणि, यतस्तानि सप्तविंशतिशतादारभ्य परत एव प्राप्यते, नार्वाक् , परतोऽपि यत् त्र - यस्त्रिंशशतात्मकं सत्तास्थानं तदपि नूयस्कारतया न लभ्यते, कस्मादिति चेदुच्यते-इह ॥५३॥ सप्तविंशतिशतादर्वाक यानि स्थानानि, यच त्रयस्त्रिंशत्तरशतात्मकं तानि कपकश्रेणावेव प्राप्यते, न च कपकश्रेणेः प्रतिपातः, ततस्तेषां स्थानानां नूयस्कारत्वेनाऽसंप्राप्तेः सप्तदशैव नूयस्काराणि. तदेवमुक्ता नूयस्कारादयो बंधा दिनेदाः ॥ २० ॥ २१ ॥ संप्रति साद्यादयो वक्तव्याः, ते च साद्यादय इमे, तद्यथा-सादिरनादिर्धकोऽध्रवश्च. तत्र यः सहस्रादिना प्राथम्ये| न वर्तते स सादिः, न विद्यते आदिर्यस्येत्यनादिः, सकलकालावस्थायी ध्रुवः, कालांतरे व्यवच्छेदनाक अध्रुवः. अमीषां च चतुर्णा नेदानां मध्ये यस्मिन् सति योऽवश्यं नावी, तं तथा प्ररूपयति ॥ मूलम् ॥-साई अधुवो नियमा । जीवविसेसे अणा अधुव धुवो ॥ नियमा धुवो अणा । अधुवो अधुवोव साई वा ॥ २२ ।। व्याख्या-इह यो बंधः सादिः, स नियमादवश्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy