SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ५०४ ॥ जानाः सादिता हि पूर्व बंधव्यवच्छेदे भूयो बंधारंगसंजवाडुपपद्यते, नान्यथा, ततो बंपूर्वकः सादिरिति सिद्धा सादित्वस्याऽध्रुवत्वेनाव्यभिचारिता तथा जीवविशेषा च, नव्यानव्यलक्षणावधि कृत्यानादिर्बंधो द्विधा जवति तद्यथा – अध्रुवो ध्रुवश्च तत्त्राऽनव्यस्य योऽनादिधः स ध्रुवो जव्यस्याऽध्रुवः तथा यो बंधो ध्रुवः स नियमादनादिः, अना दित्वमंतरेण ध्रुवत्वस्याऽसंजवात् तथाहि ध्रुवो नाम सकलकालावस्थायी जण्यते, सकलकालावस्थायित्वं चाऽनादित्वमंतरेणाऽनुपपन्नमिति यस्त्वध्रुवो बंधः सोऽयुवोऽध्रुव एवं सादिर्वा जवति यथा वेदनीयस्य कश्चिन्नूयः सादिर्वा यथा ज्ञानावरणीयादीनामिति तदेवं साद्यादिषु बंधनदेषु यो येनाऽव्यभिचारी वा स तथा प्रतिपादितः, ते च साद्यादयो जघन्यादिविषयाः, जघन्यादिषु च मध्येऽजघन्याऽनुत्कृष्टौ केषांचिदेकत्वेन प्रतिज्ञातः, ततस्तफनसादित्व विशेषोपदर्शनतस्तयोर्विशेषमाह ||२२|| - ॥ मूलम् ॥ - नकोसा परिवरिए । साइ अणुक्कोसन जहन्नान || अवंधान वियरो | तदावे दोविप्रविसेसाइ || २३ || व्याख्या -- इद जघन्यादारभ्य यावदुत्कृष्टो बंध नदया Jain Education International For Private & Personal Use Only नाग २ ॥ ५०४ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy