________________
पंचसं०
टीका
॥ ५०४ ॥
जानाः सादिता हि पूर्व बंधव्यवच्छेदे भूयो बंधारंगसंजवाडुपपद्यते, नान्यथा, ततो बंपूर्वकः सादिरिति सिद्धा सादित्वस्याऽध्रुवत्वेनाव्यभिचारिता तथा जीवविशेषा च, नव्यानव्यलक्षणावधि कृत्यानादिर्बंधो द्विधा जवति तद्यथा – अध्रुवो ध्रुवश्च तत्त्राऽनव्यस्य योऽनादिधः स ध्रुवो जव्यस्याऽध्रुवः तथा यो बंधो ध्रुवः स नियमादनादिः, अना दित्वमंतरेण ध्रुवत्वस्याऽसंजवात् तथाहि ध्रुवो नाम सकलकालावस्थायी जण्यते, सकलकालावस्थायित्वं चाऽनादित्वमंतरेणाऽनुपपन्नमिति यस्त्वध्रुवो बंधः सोऽयुवोऽध्रुव एवं सादिर्वा जवति यथा वेदनीयस्य कश्चिन्नूयः सादिर्वा यथा ज्ञानावरणीयादीनामिति तदेवं साद्यादिषु बंधनदेषु यो येनाऽव्यभिचारी वा स तथा प्रतिपादितः, ते च साद्यादयो जघन्यादिविषयाः, जघन्यादिषु च मध्येऽजघन्याऽनुत्कृष्टौ केषांचिदेकत्वेन प्रतिज्ञातः, ततस्तफनसादित्व विशेषोपदर्शनतस्तयोर्विशेषमाह ||२२|| -
॥ मूलम् ॥ - नकोसा परिवरिए । साइ अणुक्कोसन जहन्नान || अवंधान वियरो | तदावे दोविप्रविसेसाइ || २३ || व्याख्या -- इद जघन्यादारभ्य यावदुत्कृष्टो बंध नदया
Jain Education International
For Private & Personal Use Only
नाग २
॥ ५०४ ॥
www.jainelibrary.org