________________
नाग २
पंचसं०
टीका է ԱօԱ 1
दिर्वा, तावत्सर्वोऽन्यजघन्य इत्युच्यते. नत्कृष्टादारभ्य यावऊघन्यस्तावत्सोऽप्यनुत्कृष्टः, न चैः - वमनयोरविशेषस्ततसादित्वविशेषस्य नेदात्. तथा चाह-नत्कृष्टात्परिपतिते सादिरनुक
ष्टः. किमुक्तं नवति ? यदा परिणाम विशेषत नत्कृष्ट बंधमाधाय परिणामहासत नत्कृष्टाद्वंधात्प्रतिपतति तदाऽनुत्कृष्टो बंधः सादितां नाजते, नान्यथा, तथा जघन्याधाचा प्रतिपतितोऽ. जघन्यः सादिः, श्यमत्र नावना-यदा तयाविधपरिणामविशेषतो जघन्यं बंधमाधाय, यदि वोपशांतमोगुणस्थानकमारुह्याऽबंधको नूत्वा परिणामपरिवत्तेनेन जघन्यबंधादबंधाचा प्रतिपतति, तदा सोऽजघन्यो बंधः सादितामासादयति, न शेषकालं. तत एवमजघन्याऽनु. त्कृष्टयोः सादित्वस्य निन्ननिनकारणप्रत्नवत्वमिति मिन्नावजघन्यानुत्कृष्टौ; इतश्च निनौ तस्वरूपस्य निन्ननिनावधिनिमित्तत्वात्. तथाहि
जघन्यमवधीकृत्याऽजघन्यः स्वरूपं लन्नते, नत्कृष्टं चावधीकृत्यानुत्कृष्टः, दृष्टश्चावधिन्नेदः स्वस्वस्वरूपलान्नन्नेदो यथा-पूर्वपश्चिम दिशोः केवलं सादित्वविशेषोपलंन्नतस्तयोः स्पष्ट एव विशेष उपलक्ष्यते इति तदुपादानं, यत्र तु सादित्व विशेषोपलंन्ननिबंधनो हि तोिषो
॥५
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org