SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पंचसं0 पलंन्नः, सादित्व विशेषोपलंन्नाऽनावे तु तदनुपलनः, तत्र यद्यपि साक्षात् सादित्वविशेषानु- नाग २ पलब्धितः सम्यग्विशेषानुपलं नस्तथापि जघन्यमवधी कृत्याऽजघन्यः, नत्कृष्टं चावधीकृत्याऽटीका नुत्कृष्ट इति सामान्यलक्षणं स्वचेतसि परित्नाव्य, तत्रापि विशेषोपलंन्नः कर्त्तव्यः, तदेवमु. ॥५६॥ तोऽजघन्याऽनुत्कृष्टयोर्विशेषः ॥ २३ ॥ संप्रत्यजघन्यादिषु सामान्यतः सादित्वादि प्ररूपयति ॥ मूलम् ॥ तेणाई नहेणं । नक्कोसजनगो पुणो साई ॥ ( गाथाई) व्याख्यातौ प्रागुक्तावजघन्यानुत्कृष्टावनुपलक्ष्यमाणसादित्व विशेषावनादी नवतः. कमित्याह-नघेन सामान्यतः प्रकृतिस्थित्यादिविशेषमनपेक्ष्य सर्वत्रापि नवत इति नावार्थः, जघन्योत्कृ. टौ पुनः सर्वत्रापि सादी, तयोनियतकालनावित्वात्. तदेवं प्रकृतिस्थित्यादिविशेषमनपेक्ष्य जघन्यादिषु सादित्वादि प्ररूपितं ।। संप्रति बंधमधिकृत्य सामान्यत पाह ॥ मूलम् ॥-अधुवाणसा सवे । सुधुवाणणावि संन्नविणो ॥ २५ ॥ (गाया) ॥ ६॥ 3 व्याख्या-अध्रुवबंधिनीनां सातवेदनीयादीनां सर्वे जघन्याऽजघन्योऽत्कृष्टाऽनुत्कृष्टबंधनेदाः सादयः, नपलकणमेतत; अध्रुवाश्च ज्ञातव्याः, सादीनामध्रुवत्वाऽव्यन्निचारात्. ' साई अधुगेर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy