________________
पंचसं नियमा' इति प्रागुक्तवचनप्रामाण्यात. ध्रुवबंधिनीनां पुनः संन्नविनावजघन्यानुत्कृष्टावनादी, नाग २ 1. अनादिग्रहणं ध्रुवोपलक्षणं, अनादित्वे सति ध्रुवत्वस्याऽनुसंन्नवात्. ततोऽयमर्थः-अनादिध्रु.
वौ अपिशब्दात्साद्यध्रुवावपि नवतः, यौ तु ध्रुवबंधिनानामपि जघन्योत्कृष्टौ, तौ साद्यध्रुवावे॥॥ व; जघन्योत्कृष्टौ हि कदाचन नावतः सादी, तथा च प्रागन्निहितं. 'जहन्न नक्कोसया पुणोश * साई' इति सादित्वं वा ध्रुवत्वाऽव्यन्निचारि, एतदपि प्रागेवोक्तं. ततोऽनुक्तावपि ध्रुवबंधिनीनां
जघन्योत्कृष्टौ साद्यध्रुवाववसीयेते. तदेवं प्रकृतिबंधमधिकृत्य जघन्यादयः सामान्येन सादित्यादिरूपतया प्ररूपिताः ॥ २५ ॥ सांप्रतं मूलप्रकृतीनामुनरप्रकीनां वा यत्र यो जघन्यादि. बंधः संन्नवति, तत्र तं प्ररूपयति
॥ मूलम् ॥-मूलुत्तरपगईणं । जहमन पगबंधु नवसंते ॥ तप्रठा अजहन्नो । नकोसो सन्निमि मि ॥ २५ ॥ व्याख्या-मूलप्रकृतीनामुनरप्रकृतीनां च जघन्यः प्रकृतिबंधो नवति नप शांते नपशांतमोहगुणस्थानके, तश्राहि-नपशांतमोहगुणस्थानके मूलप्रकृतीरुत्तरप्रकृतीर्वाऽधिकृत्य एकस्या एव प्रकृतेवधः, एकप्रकृतिबंधश्च प्रकृतिबंधमाश्रित्य जघन्यो
॥५
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org