________________
पंचसं
टीका
॥ ५८ ॥
बंध उच्यते, किंतु प्रकृतिबंधमात्रं, ततो यः सर्वस्तोकप्रकृतिबंधः स जघन्यो बंधः, इत्येकप्रकृतिबंधो जघन्यबंधः उपशांतग्रहणं चोपलक्षणं, तेन की मोहे सयोगिकेवलिनि च दृष्टव्यः, परमुपशांत मोदगुणस्थानकात्प्रतिपातो भवति, न की मोहादिकात्, प्रतिपाते चाऽजधन्यबंध संजय इति मुख्यवृत्त्योपशांतग्रहणं, 'तप्रठा अजहन्नो इति ' तरमा पशांत मोहगु
स्थानकानटाÂशात्परिच्यवनादित्यर्थः, अजघन्यो बंधो भवति मूलप्रकृतीरधिकृत्य पा दीनामुत्तरप्रकृतीरधिकृत्य सप्तदशादीनां बंधसंजवात् तथा संज्ञिनि मिथ्यादृष्टौ नत्कृष्टः प्रकृतिबंध, मूलप्रकृतीनामष्टानामुत्तरप्रकृतीनां चतुःसप्ततेर्बंधात् तस्माच्च प्रच्युतौ यः स्तोकस्तोकतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां वा बंधः सोऽनुत्कृष्टः, एष चाऽनुक्तोऽपि सामर्थ्यादवसीयते. अत्र सायादित्वयोजना स्वयमेव कर्त्तव्या, सुगमत्वात् सा चैवं - मूलप्रकृतीना. मुत्तरप्रकृतीनां वा जघन्योत्कृष्टाऽनुत्कृष्टा बंधाः साद्यध्रुवाः, कादाचित्कत्वात्; अजघन्यश्चतुविवस्तद्यथा - सादिरनादिर्ध्रुवोऽध्रुवश्च तत्रोपशांत मोहगुणस्थानकात्प्रच्युतौ जवन सादिः, तत्स्थानमप्राप्तस्य पुनरनादिर्घुवोऽनव्यानां, जव्यानामध्रुवः, तदेवं मूलप्रकृतीरुत्तरप्रकृतीव
Jain Education International
For Private & Personal Use Only
भाग २
॥ ५८ ॥
www.jainelibrary.org