SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ५०॥ गीकृत्य यो यत्र जघन्यादिः संभवति, स तत्र प्रतिपादितः ॥ २५ ॥ संप्रति मूलप्रकृतीरधिकृत्यैकैकप्रकृतिबंधे सादित्वादि जावयति ॥ मूलम् ॥ - श्रानस्ल साइ अधुवो । बंधो तश्यस्स साइ अवसेलो || सेसाल साइयाई | वासु धुधुवो || २६ || व्याख्या - - मूलप्रकृतिषु मध्ये आयुषो बंधः सादिरध्रुवश्व, अध्रुवबंधित्वात् तृतीयस्य वेदनोयस्य बंधः साद्यवशेषः, सादिव्यतिरिक्त स्त्रिविधोऽपि, तद्यथा - अनादिरध्रुवो ध्रुवश्च तत्राऽनादित्वं सर्वदैव जावात्, ध्रुवोऽनव्यानां, कालांतरे व्यववेदसंवात् ध्रुवो जव्यानामयोगिगुणस्थानके व्यवच्छेदजावात् तथा शेषाणां ज्ञानावर दर्शनावर मोहनीयनामगोत्रांतरायाणां साद्यादिः, सादिरनादिर्धुवोऽध्रुवश्च तत्रोपशांतमोहगुणस्थानकात्प्रच्यवमानस्य सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाडध्रुवता च जव्याजव्यापेक्षया, तथा चाह - ' जवाजवेसु अधुवधुवो' नव्येष्वध्रुवोऽनव्येषु ध्रुवः ॥ २६ ॥ सांप्र तमुत्तरप्रकृतीरधिकृत्यैकैकप्रकृतिबंधे सादित्वादि प्ररूपयति ॥ मूलम् ॥ - साईधुवो सवाल । होइ धुवबंधियारालाइ धुवा || निययप्रबंधचुया Jain Education International For Private & Personal Use Only नाग २ ॥ एण्णा www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy