________________
पंचसं०
टीका
॥ ५१० ॥
एणं । साई अलाई पत्ताणं ॥ २७ ॥ व्याख्या - सर्वासामपि ध्रुवबंधिनीनां ज्ञानावरणपंचकदर्शनावरणनवकांतरायपंचकषोरुश कपाय मिथ्यात्वनयजुगुप्साऽगुरुलघु निर्माण तैजसकार्मलोपघातवर्णादिचतुष्टयरूपाणां सप्तचत्वारिंशत्संख्याकानां बंधश्चतुर्विधो भवति, तद्यथासादिरधुवोऽनादिध्रुवश्च तत्र सादित्वं जावयति - ' निययप्रबंधचुयाणं साइत्ति ' निजकाबंधच्युतानां स्वस्वाऽबंधस्थानभ्रष्टानां सादिः तथाहि — मिथ्यात्वस्त्यानिित्रकाऽनंतानुबंधिनां सम्यग्मिथ्यादृष्ट्यादिगुणस्थानजात मबंधस्थानं. द्वितीयकपायाणां देशविरतादि, तृतीयकपा
प्रमत्तसंयतादि, निज्ञमचलाऽगुरुलघु निर्माण तैज सोपघातवर्णादिचतुष्टय कार्मणयजुगुसानामनिवृत्तिवादरादि, संज्वलनानां सूक्ष्मसंपरायादि, ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयानामुपशांतमोहगुणस्थानं ततः सम्यग्मिथ्यादृष्ट्यादिगुणस्थानकेभ्यः परिभ्रंशे तासां मिथ्यात्वादीनां प्रकृतीनां भूयोबंधः प्रवर्तमानो जवति सादिः सादित्वं चाऽध्रुवत्वाऽवि नानावि ' साई धुवो नियमा इति वचनात् ' तेन सम्यग्मिथ्यादृष्ट्या दिगुणसंक्रांतौ बंधव्यवच्छेदसंवादध्रुवः.
Jain Education International
For Private & Personal Use Only
नाग श्
11 42011
www.jainelibrary.org