SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥५११॥ तथा 'अणा अपत्ताणंति' तत्तत्सम्यग्मिथ्यादृष्ट्यादिगुणस्थानकरूपमबंधस्थानमप्राप्ता- नामनादिरादेरनावात. ध्रुवोऽनव्यानां नव्यानामध्रुवः, यास्तु सप्तचत्वारिंशत्संख्यध्रुवबंधिव्यतिरिक्ता अध्रुवबंधिन्यस्त्रिसप्ततिसंख्यास्तासामध्रुवबंधित्वादेव बंधः साद्यध्रुवः स्वयमेव ज्ञातव्यः. तदेवं कृता साद्यादिप्ररूपणा ॥ २७ ॥ संप्रति स्वामित्वं वक्तव्यं, तत्र याः प्रकृतयो येषां बंधमधिकृत्याऽयोग्या न, ते तासां बंधप्रति स्वामिनः, इत्युक्तावादितरासां स्वामिन इत्यवगम्यते; बंधमधिकृत्याऽयोग्याश्च प्रकृतयश्चतुसृष्वपि गतिषु प्रत्येकं स्तोकाः प्राप्यंते, ततो लाघवाय या येषामयोग्यास्तास्तेषां प्रतिपिपादयिषुः प्रथमतस्तिरश्चामयोग्याः प्र. तिपादयति ॥ मूलम् ॥-नरयतिगं देवतिगं । इगिविगलाणं विनवि नो बंधे । मणुयतिगुञ्चं च ग। तसंमितिरतिक आहारं ॥ २० ॥ व्याख्या-नरकत्रिकं नरकगतिनरकानुपूर्वीनरकायुर्ल कणं, देवत्रिकं देवगतिदेवानुपूर्वी देवायूरूपं, वैक्रियधिकं, सर्वसंख्यया अष्टौ प्रकृतय एकेंश्यिविकलेंशियाणां बंधे न नवंति, बंधयोग्या न नवंतीत्यर्थः. तथा मनुष्यत्रिकं मनुष्यगतिमनु ॥५११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy