SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥१२॥ प्यानुपूर्वीमनुष्यायुर्लक्षणं, नच्चैर्गोत्रं, चशब्दात्प्रागुक्ताश्चाष्टौ प्रकृतयः, सर्वसंख्यया बादश, जाय। गतित्रसे तैजस्कायिके वायुकायिके वा बंधमधिध्रुत्याऽयोग्याः. तश्रा तिरश्चां सर्वेषामपि तीर्थकरनाम आहारकमाहारकशरीरमाहारकांगोपांगं च बंधप्रत्ययोग्यं, तधास्वान्नाव्यात. अयं चात्र तात्पर्यार्थः-तीर्थकरादारककिरहितानां शेषाणां सप्तदशोत्तरशतसंख्यानां प्रकृतीनां सामान्यतः पंचेंश्यितिरश्चो बंधप्रति स्वामिनः, एकेंश्यिविकलेंझ्यिा आहारकश्कितीर्थकरवै. क्रियहिकनरकत्रिकदेवत्रिकव्यतिरिक्तानां शेषाणां नवोत्तरशतसंख्यानां, तैजस्कायिकवायुकायिकास्तीर्थकराहारकवै क्रियधिकनरकत्रिकदेवत्रिकमनुष्यत्रिकोचैर्गोत्रव्यतिरिक्तानां शेषाणां पंचोत्तरशतसंख्यानामिति. ॥२८॥ संप्रति देवानां नारकाणां च बंधप्रत्ययोग्याः प्रतिपादयति ॥ मूलम् ॥–वेनवादारदुगं। नारयसुरसुहुमविगलजातिगं ॥ बंधहि न सुरासयव । र्य पावरएगिदिनेरश्या ॥ श्ए । व्याख्या-वैक्रियाकं वैक्रियशरीरवैक्रियांगोपांगरूपं, पाहा- ॥१२॥ रकहिकं आहारकशरीराहारकांगोपांगरूपं, 'नारयसुरसुहुम विगलजातिगंति ' अत्र त्रिकशब्दः प्रत्येकमनिसंबध्यते, नारकत्रिकं नरकगतिनरकानुपूर्वीनरकायूरूपं, देवत्रिकं देवगतिदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy