________________
पंचसं०
नाग २
.
५१३॥
वानुपूर्वी देवायुःस्वरूपं, सूक्ष्मत्रिकं सूक्ष्मसाधारणाऽपर्याप्तरूपं, विकल जातित्रिकं वित्रिचतु- रिंघियजातिरूपं, सर्वसंख्यया षोमशप्रकृतीः सर्वेऽपि सुरा न बभ्रंति, तथान्नवस्वान्नाव्यात. ते न चतुरुत्तरशतसंख्यानां शेषाणां प्रकृतीनां समान्यतः सुरा बंधप्रति स्वामिनो वेदितव्याः. तथा एता एव पोमशप्रकृतीरपि स्थावरैकेंश्यिजातिरूपप्रकृतिसहिता एकोनविंशतिसंख्या नारका न बनंति; तेन सामान्यतः शेषाणामेकोनरशतसंख्यानां प्रकृतीनां बंधप्रति स्वामिनः प्रत्येतव्याः. तदेवमुक्तं प्रकृतिबंधविधानं ॥ २५ ॥ संप्रति स्थितिबंधविधानं वक्तव्यं, तत्र चै कादश अनुयोगक्षाराणि, तद्यथा-स्थितिप्रमाणप्ररूपणा, निषेधकप्ररूपणा, अबाधाकंमकरूपणा, एकेडियाद्युत्कृष्टजघन्यस्थितिबंधप्रमाणप्ररूपणा, स्थितिस्थानप्ररूपणा, संक्लेशस्थानप्ररूपणा, विशोधिस्थितिप्ररूपणा, अध्यवसायस्थानपरिमाणप्ररूपणा, साद्यादिप्ररूपणा, स्वामित्वप्ररूपणा, शुन्नाशुन्नत्वप्ररूपणा च. तत्र स्थितिप्रमाणप्ररूपणा विविधा, तद्यथा-- त्कृष्टस्थितिप्ररूपणा जघन्यस्थितिप्ररूपणा च. एकैकापि हिविधा, तद्यथा-मूलप्रकृतिविषया नुत्तरप्रकृतिविषया च तत्र प्रश्रमतो मूलप्रकृतिविषयामुत्कृष्टां स्थितिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org