SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥ मूलम् ॥-मोहे सयरी कोडा-कोडीन वीस नामगोयाणं ॥ तीसियराण चनएदं । नाग २ टीका तेत्तीसयराइं आनस्स ॥ ३० ॥ व्याख्या-मोहे मोहनीये, षष्टीसप्तम्योरथै प्रत्यन्नेदान्मो. हनीयस्य कर्मण नत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, इह धिा स्थितिस्तद्यथा॥५१॥ कर्मरूपतावस्थानलकणा अनुन्नवयोग्या च. तत्र कर्मरूपतावस्थानलकणामेव स्थितिमधि १ कृत्योत्कृष्टं जघन्यं वा प्रमाणमन्निधातुमिष्टमवगंतव्यं, अनुनवयोग्या पुनरबाधाकालहीना, येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावंति वर्षशतान्यबाधाकालः, तथा च So वक्ष्यति' एव इयावाहवाससया' तेन मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटी- कोट्यः, इति तस्य सप्ततिवर्षशतान्यबाधाकालः. तथाहि तन्मोहनीयमुत्कृष्टस्थितिकं बई सत् सप्ततिवर्षशतानि यावत् न कांचिदपि स्वोदयतो शु र जीवस्य बाधामुत्पादयति, अबाधाकालहीनश्च कर्मदलिकनिषेकः, किमुक्तं नवति ? सप्ततिव- ॥५१॥ शतप्रमाणेषु समयेषु मध्ये न वेद्यदलिकनिपं करोति, किंतु तत ऊर्ध्वमिति. तश्रा नामगोत्रयोरुत्कृष्टास्थितिविंशतिः सागरोपमकोटीकोट्यः, ३ वर्षसहस्र अबाधा, अवाधाकाल www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy