SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ॥५१५ ॥ Jain Education International कर्मलिक निषेकः तथा इतरेषां चतुर्णी ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां त्रिंशत्सागरोपमकोटी कोट्य नत्कृष्टा स्थितिः, त्रीणि वर्षसहस्राण्यबाधाकालहीनश्च कर्म दलिकनिषेक: आयुष नत्कृटा स्थितिस्त्रयस्त्रिंशदतराणि सागरोपमाणि पूर्वको टित्रिनागान्यधिकानि, पूर्वकोटिजिगोऽबाधा, अवाघाकालहीनश्च कर्मदलिक निषेकः नक्ता मूलप्रकृतीनामुकृष्ट स्थितिः ॥ ३० ॥ संप्रति जघन्यामाह - ॥ मूलम् ॥ - मोतुमकसाइतणुई । विश्वेयणीयस्स वारसमुहुता ॥ श्रहठ्ठ नामगोया । सेवाएं मुहुरंतो ॥ ३१ ॥ व्याख्या - इह द्विधा वेदनीयस्य जघन्या स्थितिः प्राप्यते, तद्यथा - सकपायाणामकषायाणां च; तत्राऽकषायिलो मुक्त्वा शेषाणां कषायिणां वेदनीयस्य तन्वी जघन्या स्थितिर्द्वादश मुहूर्त्ताः, अंतर्मुहूर्तमबाधा, प्रबाधाकालहीनश्च कर्मदलिक निषेकः, नामगोत्रयोः प्रत्येकमष्टौ मुहूर्ता जघन्या स्थितिः, अंतर्मुहूर्तमबाधा, प्रबाधाकालहीनश्च कर्मदलिक निषेकः तथा शेषशलां ज्ञानावरणदर्शनावरणांत रायमोहनीयायुषां जघन्या स्थितिर्मुहूतरंतर्मुहूर्त, अत्राप्यंतर्मुहूर्तमबाधा न वरं तल्लघुतरमवसेयं प्रबाधाका For Private & Personal Use Only नाग ‍ ५१५। www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy