________________
पंचसं
टीका
॥ ५१६ ॥
Jain Education International
लहीनश्च कर्मदलिक निषेकः नक्ता मूलप्रकृतीनामुत्कृष्टा जघन्या च स्थितिः ॥ ३१ ॥ सांप्र तमुत्तरप्रकृतीनां प्रत्येकमुत्कृष्टं स्थितिमानमाह -
॥ मूलम् ॥ - क्किल सुरजीमहुराण | दसन तह सुचनाहफासाएं || अद्वाइज पवु - बिलहालिवणं ॥ ३२ ॥ व्याख्या - शुक्लसुर निमधुराणां शुक्लवर्ण सुरनिगंधमधुररसानां, तथा शुजानां चतुर्ला स्पर्शानां मृदुस्निग्धलघूष्णरूपाणामुत्कृष्टा स्थितिदेशसागरोपमकोटी कोट्यः, दशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिक निषेकः, तथा अम्लहरिपूर्वाणामम्लरसहारिश्वर्णप्रभृतीनां रसवर्णानामेकैकप्रकृतिवृक्षै तृतीयप्रवृतृतीयसागरोपमकोटीकोटी वृद्धिसहिता वेदितव्या तद्यथा - प्रम्लरसहा रिश्वर्णयोरुत्कृष्टा स्थितिः साईद्वादशसागरोपमकोटी कोटी प्रमाणा, साईदादशवर्षशतान्यबाधा, अबाधाकालहीनश्च कमैलिक निषेकः कषायरसरक्तवर्णयोः पंचदशसागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, पंचदशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिक निषेकः कटुरसनीलवर्णयोरुत्कृष्टा स्थितिः सार्द्धाः सप्तदशसागरोपमकोटी कोट्यः, साईसप्तदशवर्षशतान्यबाधा, प्रबाधाकालहीनश्च क
For Private & Personal Use Only
नाग २
॥ ५१६ ॥
www.jainelibrary.org