SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ५१ ॥ दलिक निषेकः, तिक्तरस कृष्णवर्णयोस्तु शब्दस्याऽधिकार्थसंसूचनात् पुरनिगंध गुरुकर्कशरूFriarनां चोटा स्थितिर्विशतिः सागरोपम कोटी कोट्यः, ६ वर्षसहस्रे अबाधा, प्रबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ३२ ॥ || मूलम् ॥ - ती कोडाकोमी । असाययावरण अंतरायाणं || मिले सयरी इत्री-म. णुदुगसायाण पन्नरस ॥ ३३ ॥ व्याख्या - असातावेदनीयस्य पंचानां ज्ञानावरणप्रकृतीनां, ज्ञानावरणश्रुतज्ञानावरणाऽवधिज्ञानावरण मनःपर्यवज्ञानावरण केवलज्ञानावरणरूपाणी; नवानां दर्शनावरणप्रकृतीनां निशपंचकचक्षुरचक्षुरधि केवलदर्शनावरणलक्षणानां; पंचानामंतराय प्रकृतीनां दानांतरायलाजांतरायज्ञोगांतरायोपज्ञोगांतरायवीयतरायरूपाणां सर्वसंख्यया विंशतिप्रकृतीनामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटी कोट्यः, त्रीणि वर्षसहस्राण्यबाधा, बाधाकालहीनश्च कर्मदलिकनिषेकः, तथा मिथ्यात्वमोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटी कोट्यः, सप्तवर्षसहस्राण्यबाधा, अवाधाकालहीनश्च कर्मदलिकनिषेकः, तथा स्त्रीवेदमनुष्यगतिमनुष्यानुपूर्वीरूपमनुष्याकिसात वेदनीयानामुत्कृष्टा स्थितिः पंचदशसाग रोप Jain Education International For Private & Personal Use Only जाग ‍ ॥ ५१ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy