________________
पंचसं
टीका
॥५१॥
मकोटीकोट्यः, पंचदशवर्षशतान्यबाधा, अवाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ३३ ॥ नाग २
॥ मूत्रम् ||-संघयणे संगणे । पढमे दस नवरिमेसु दुगवुट्टी ॥ सुहुमतिवामणविगले । गरस चत्ता कसापाणं ॥ ३५ ॥ व्याख्या-प्रश्रमे संहनने वजर्षननाराचलकणे, प्रथ
मे संस्थाने समचतुरस्ररूपे दशसागरोपमकोटीकोट्य नत्कृष्टा स्थिति; दशवर्षशतान्यबाधा, र अबाधाकालहीनश्च कर्मदलिकनिषकः. नपरितनेषु तु संस्थानसंहननेषु क्रमेण विकवृहिरव
सेया. तद्यथा-दितीययोः संस्थानसंहननयोन्यग्रोधर्षननाराचसंझयोर्वादशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, हादशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः. तृतीययोः संस्थानसंहननयोः सादिनाराचलकणयोश्चतुर्दशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, चतुर्दशवर्षशतान्यबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः. चतुर्थयोः संस्थानसंह) ननयोः कुन्जाईनाराचरूपयोरुत्कृष्टा स्थितिः षोमासागरोपमकोटीकोट्यः, षोमशवर्षशतान्य- ॥१७॥
बाधा, अबाधाकालहीनश्च कर्मदलिकनिषकः. पंचमयोः संस्थानसंदननयोर्वामनकीलिकाख्य* योरष्टादशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, अष्टादशवर्षशतान्यबाधा, अबाधाकालही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org