________________
पंचसं 1
नाग २
॥५१॥
नश्च कर्मदलिकनिषेकः, षष्ट्योः संस्थानसंहननयोः हुंझसेवार्तनामकयोविंशतिः सागरोपम- कोटोकोट्य नत्कृष्टा स्थितिः, ३ वर्षसहस्र अबाधा. अवाधाकालहीनश्च कर्मदलिकनिषेकः तथा 'सुहुमतिगति' सूक्ष्म त्रिकस्य सूदमाऽपर्याप्तसाधारणरूपस्य वामनस्य वामनाख्यसंस्थानस्य विगले इति' विकलेंयिस्य वित्रिचतुरिंख्यिजातिरूपस्य सर्वसंख्यया सप्तानां र प्रकृतीनां अष्टादशसागरोपमकोटीकोट्य नत्कृष्टा स्थितिः, अष्टादशवर्षशतान्यवाधा, अवाधा
कालहीनश्च कर्मदलिकनिषेकः. इह वामनं केचिच्चतुर्थं संस्थानं प्रतिपन्नाः, ततस्तन्मतेन तस्योत्कृष्टा स्थितिः षोमासागरोपमकोटीकोट्यः प्राप्नोति, न च सेष्यते, तस्मात्पंचममेवेदं संस्थानमिति प्रतिपत्यर्थ नयोऽपि तस्योपादानमिति. तथा कषायाणामनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपाणां षोडशानामपि प्रत्येकमुत्कृष्टा स्थितिश्चतुश्चत्वारिंशत्सागरोपमकोटीकोट्यः, चत्वारि वर्षसहस्राण्यबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥३॥
॥ मूलम् ||-पुं हासरई नच्चे । सुनखगतिशिरा उक्कदेवयुगे ॥ दस सेमाणं वीसा। एवश्यावाहवाससया ॥ ३५ ॥ व्याख्या-पुरुषवेदहास्यरत्युच्चैर्गोत्राणां, शुनखगतेः प्रशस्त
॥१५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org