SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ५२० ॥ विहायोगते; स्थिरादिषट्कस्य स्थिरशुन सुनग सुस्वरादेययशः कीर्त्तिरूपस्य, देवदिकस्य देवरातिदेवानुपूर्वीलक्षणस्य सर्वसंख्यया त्रयोदशप्रकृतीनामुत्कृष्टा स्थितिर्दशसागरोपमकोटी कोट्यो, दशवर्षशतान्यवावा, अवाधाकालहीनश्च कर्मदेलिक निषेक. शेषाणामुक्तव्यतिरिक्तानां जयजुगुप्ताशोकार तिनपुंसक वेदनी चैगनरकहिकतिर्यग् छिकौदा रिकवै क्रियधिकाऽगुरुलघूपघातपराघातोच्छ्वास सबादरपर्याप्त प्रत्येकाऽस्थिराऽशुनदुर्भगः स्वराऽनादेयाऽयशः कीर्त्तिस्थावरातपोद्यताऽशुविहायोगति निर्माणैकेंश्यि जातिपंचेंशियजातितैजसकार्मणरूपाणां सप्तत्रिंशत्प्रकृ तीनामुत्कृष्टास्थितिविंशतिः सागरोपमकोटी कोट्यः हे वर्षसहस्रे अबाधा, प्रबाधाकालही - नश्च कर्मलिक निषेकः सांप्रतमुक्तरूपाणां सर्वासां प्रकृतीनामुत्कृष्टस्थितावबाधाकालपरिमाप्रतिपादनार्थमाह-' एवइया इत्यादि ' एतावन्मात्राणि वर्षशतान्यबाधा; किमुक्तं जवति? यस्याः प्रकृतेर्यावत्यः सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः प्रतिपादिता, तस्यास्तावमात्राणि वर्षशतान्युत्कृष्टा अबाधा वेदितव्या यथा मिथ्यात्वमोहनीयस्य सप्ततिः सागरोकोटी कोट्यत्कुष्टा स्थितिः, ततस्तस्य सप्ततिवर्षशतान्यबाधा, एवं सर्वत्रापि जावनी Jain Education International For Private & Personal Use Only नाग श् 11 42011 www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy