SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ५१ ॥ यं ॥ ३५ ॥ संप्रत्यायुषामुत्कृष्टं स्थितिमानमाह ॥ मूलम् ॥ - सुरनारयानयाणं । श्रयरा तेत्तीस तिनि पलियाई ॥ इयराणं चनसुवि ya - कोमि तसो प्रवाहान || ३६ || व्याख्या - सुरायुषो ( ग्रंथाग्रंथ ७००० ) नारकायुषश्व प्रत्येकमुत्कृष्टा स्थितिरतराणि सागरोपमाणि त्रयस्त्रिंशत्, न वरं पूर्वकोटित्रिनागान्यधिकानीति शेषः तथा इतरयोस्तिर्यग्मनुष्यायुषोरुत्कृष्टा स्थितिस्त्रीणि पब्योपमानि अत्रापि पू. र्वको टित्रिनागान्यधिकानीति शेषः तथा चतुर्ष्वप्यायुष्केषु पूर्वकोटित्र्यंशः पूर्वको टित्रिजागो बाधा पूर्वको टित्रिनागमध्ये बध्यमानायुर्दलिक निषेकं न विदधातीत्यर्थः वेद्यमानस्यायुषो इयोस्त्रिनागयोरपि निःक्रांतयोस्तृतीये जागेऽवशिष्ट परजवायुर्वैधः, ततः पूर्वको टित्रिनागोऽबाधा लभ्यते ॥ ३६ ॥ एवमुक्ते सति पर आद ॥ मूसम् ॥ - वोलीलेसु दोसु । जागेसु श्रानयस्स जो बंधो ॥ नलिन संजवान । न घर सो गश्चनकेवि ॥ ३७ ॥ व्याख्या - वेद्यमानस्यायुषो योगयोस्त्रिभाग योर्व्यतिक्रांतयोस्तृतीये जागेऽवशिष्टे परजवायुषो यो बंध नक्तः, स गतिचतुष्केऽपि चतुसृष्वपि ग Jain Education International - For Private & Personal Use Only भाग १ ॥ ५२१ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy