________________
पंचसं
टीका
॥ ५१ ॥
यं ॥ ३५ ॥ संप्रत्यायुषामुत्कृष्टं स्थितिमानमाह
॥ मूलम् ॥ - सुरनारयानयाणं । श्रयरा तेत्तीस तिनि पलियाई ॥ इयराणं चनसुवि ya - कोमि तसो प्रवाहान || ३६ || व्याख्या - सुरायुषो ( ग्रंथाग्रंथ ७००० ) नारकायुषश्व प्रत्येकमुत्कृष्टा स्थितिरतराणि सागरोपमाणि त्रयस्त्रिंशत्, न वरं पूर्वकोटित्रिनागान्यधिकानीति शेषः तथा इतरयोस्तिर्यग्मनुष्यायुषोरुत्कृष्टा स्थितिस्त्रीणि पब्योपमानि अत्रापि पू. र्वको टित्रिनागान्यधिकानीति शेषः तथा चतुर्ष्वप्यायुष्केषु पूर्वकोटित्र्यंशः पूर्वको टित्रिजागो बाधा पूर्वको टित्रिनागमध्ये बध्यमानायुर्दलिक निषेकं न विदधातीत्यर्थः वेद्यमानस्यायुषो इयोस्त्रिनागयोरपि निःक्रांतयोस्तृतीये जागेऽवशिष्ट परजवायुर्वैधः, ततः पूर्वको टित्रिनागोऽबाधा लभ्यते ॥ ३६ ॥ एवमुक्ते सति पर आद
॥ मूसम् ॥ - वोलीलेसु दोसु । जागेसु श्रानयस्स जो बंधो ॥ नलिन संजवान । न घर सो गश्चनकेवि ॥ ३७ ॥ व्याख्या - वेद्यमानस्यायुषो योगयोस्त्रिभाग योर्व्यतिक्रांतयोस्तृतीये जागेऽवशिष्टे परजवायुषो यो बंध नक्तः, स गतिचतुष्केऽपि चतुसृष्वपि ग
Jain Education International
-
For Private & Personal Use Only
भाग १
॥ ५२१ ॥
www.jainelibrary.org