________________
नाग २
पंचसं हो
॥५२॥
तिषु न घटते, कुत इत्याह-असंत्नवात् ॥ ३७॥ असंनवमेव नावयति -
॥ मूलम् ।।-पलिया संखेऊं से । बंधंति न साहिए नरतिरिडा ॥ उम्मासे पुण श्यरा। तदान तंसो बहुं हो ॥ व्याख्या-युगलधर्माणो नरास्तियचश्च पल्योपमाऽसंख्येयांशे पख्योपमस्याऽसंख्येये नागे साधिके शेषे सति परत्नवायुर्न बनंति, किंतु पढ्योपमाऽसंख्येये एव नागे. एतच्च ये युगलधर्माणामायुषोऽवाधां पख्योपमाऽसंख्येयन्नागप्रमाणामिछति, तन्मतेनोक्तमवसेयं. तथा इतरे देवा नारकाश्च स्वायुषः षण्मासे समधिके सति न परत्नवायुवमारनंते, किंतु षण्मासमात्रे शेषे, कुत इत्याह-तदान तंसो बहुं होइ' यतस्तेषां - युगलधर्मणां नरतिरश्चां देवनारकाणां चोत्कृष्टस्यायुषस्विनागो बहु प्रनूतो नवति, तिर्यग्म
नुष्याणां पख्योपमप्रमाणो देवनारकाणामेकादशसागरोपमानः, ततस्तस्मिनवशिष्टे न परनवायुषो बंध नपपद्यते, किंतूक्तरूपे एव पल्योपमाऽसंख्येयन्नागादिरूपे शेषः, तथा च सति । यदुक्तमायुस्त्रिनागे शेषे परनवायुषो बंधो नवति, पूर्वकोटिन्निागश्चोत्कृष्टाऽवाधति, तत्सर्वमनुपपन्नं ॥ ३० ॥ अत्रोत्तरमाद
॥५
॥
a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org