SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं हो ॥५२॥ तिषु न घटते, कुत इत्याह-असंत्नवात् ॥ ३७॥ असंनवमेव नावयति - ॥ मूलम् ।।-पलिया संखेऊं से । बंधंति न साहिए नरतिरिडा ॥ उम्मासे पुण श्यरा। तदान तंसो बहुं हो ॥ व्याख्या-युगलधर्माणो नरास्तियचश्च पल्योपमाऽसंख्येयांशे पख्योपमस्याऽसंख्येये नागे साधिके शेषे सति परत्नवायुर्न बनंति, किंतु पढ्योपमाऽसंख्येये एव नागे. एतच्च ये युगलधर्माणामायुषोऽवाधां पख्योपमाऽसंख्येयन्नागप्रमाणामिछति, तन्मतेनोक्तमवसेयं. तथा इतरे देवा नारकाश्च स्वायुषः षण्मासे समधिके सति न परत्नवायुवमारनंते, किंतु षण्मासमात्रे शेषे, कुत इत्याह-तदान तंसो बहुं होइ' यतस्तेषां - युगलधर्मणां नरतिरश्चां देवनारकाणां चोत्कृष्टस्यायुषस्विनागो बहु प्रनूतो नवति, तिर्यग्म नुष्याणां पख्योपमप्रमाणो देवनारकाणामेकादशसागरोपमानः, ततस्तस्मिनवशिष्टे न परनवायुषो बंध नपपद्यते, किंतूक्तरूपे एव पल्योपमाऽसंख्येयन्नागादिरूपे शेषः, तथा च सति । यदुक्तमायुस्त्रिनागे शेषे परनवायुषो बंधो नवति, पूर्वकोटिन्निागश्चोत्कृष्टाऽवाधति, तत्सर्वमनुपपन्नं ॥ ३० ॥ अत्रोत्तरमाद ॥५ ॥ a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy