________________
नाग २
8 स्वभाव
पंचसं० ॥ मूलम् ॥-पुबाकोडी जेसिं । आक अदिकिञ्च ते इमं नणियं ॥ नणिअंपि निय-
अबाहं । आनं बंधति अमुयंता ॥ ३५ ॥ व्याख्या-येषां तिर्यक् संझिपंचेंक्ष्यिाणां मनुष्याटीका
ण वायुः पूर्वकोटी पूर्वकोटिप्रमाणं तान्परनवायुरुत्कृष्टस्थितिबंधकानधिकृत्येदं नणितं; या॥५३॥ त चतुर्ध्वप्यायुष्षु पूर्वकोटिविनागो अवाधा, अनुन्नूयमानस्य पूर्वकोटिप्रमाणस्यायुषो ध्यो.
स्त्रिनागयोरतिक्रांतयोस्तृतीये नागेऽवशिष्टे परन्नवायुशे बंधसंन्नवात् 'नणियंपि इत्यादि' तमपि पूर्वकोटिविनाग नणितं, निजाबाधाममुंचतो बध्यमानायुःसत्कस्वाबाधारूपत्वेनाऽपरित्यजंत श्रायुः परत्नवायुर्वभ्रंति; इयमत्र नावना-योऽसौ पूर्वकोटिविनागः पूर्वमबाधात्वेन प्ररूपितः, सोऽनुनूयमानन्नवायुषः संबंधी प्रतिपत्तव्यः, न परत्नवायुषः, परन्नवायुषोऽनुन्नूयमाननगयुर्व्यतिरेकेण प्रश्रमसमये एव दलिकनिषेककरणात्. अस्मिंश्चार्थे कारणं तथास्वा. नाव्यं, अत एवायुषोऽबाधा न नियता. तथाहि-नारकायुषो देवायुषो वा नत्कर्षतस्त्रयस्त्रिं
शत्सागरोपमप्रमाणस्थितिबंधका अपि पूर्वकोव्यायुषः स्वायुस्विनागे बंधमारनंते, तेषां पूर्व9 कोटीविनागोऽवाधा. ये वा स्वायुस्त्रिजागत्रिन्नागे तेषां पूर्वकोटिनवनागो, ये तु स्वायुस्त्रि
॥५२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org