SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं टीका ॥२४॥ नागविनागजिन्नागे तेषां पूर्वकोटीसप्तविंशतिनागः, ये पुनः पर्यंत वर्निनि अंतर्मुहूर्ने तेषाम- तर्मुर्नमिति. तदेवं पूर्वकोध्यायुषां तिर्यक्संझिपंचेंशियमनुष्याणां परनवायुबंधकानामुत्कर्षतः पूर्वकोटित्रिनागरूपाऽबाधा प्रतिपादिता. ॥ ३५ ॥ संप्रति शेषजीवानां परनवायुबैधकानां । यावती परत्नवायुषोऽत्राधा नवति, तावतीं निरूपयति ॥ मूलम् ॥-निरुवकमाण उम्मासा । गिविगलाणं नवट्टिई तसो ॥ पलियाई संखेजं । संजुगधम्मीगं वयं तन्ने ॥ ४० ॥ व्याख्या-निरुपक्रमायुषामनपवर्तनीयायुषां देवनारकाणामसंख्येयवर्षायुषां च तिर्यग्मनुष्याणां परनवायुषो बंधकानां परनवायुषोऽवाधा षण्मासा षण्मासप्रमाणा, एकेंक्ष्यिाणां विकलेंशियाणां च वित्रिचतुरिंघ्यिाणां नवस्थितेस्घ्यंशः स्वस्वन्नवायु गो यस्य यावदायुस्तस्य तावतः स्वायुषस्त्रिनाग नत्कर्षतः परन्नवायुषोऽबाधा इत्यर्थः, अन्ये प्राचार्या युगलर्मिणामसंख्येयवर्षायुषां तिर्यङ्मनुष्याणां परनवायुबंधका- नां पख्योपमाऽसंख्येयन्नागप्रमाणां परन्नवायुषो बाधां वदंति, तन्मतेन पट्योपमाऽसंख्येयनागावशेषे एव स्वायुषि तेषां परन्नवायुबैधकत्वात्. ॥ ४० ॥ संप्रति तीर्थकराहारकहिकयो ॥५श्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy