SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥४६॥ त्वारिंशं शतं, एकचत्वारिंशं शतं, वाचत्वारिंशं शतं, त्रिचत्वारिंशं शतं, चतुश्चत्वारिंशं शतं, पंचचत्वारिंशं शतं, षट्चत्वारिंशं शतं. एवं सर्वसंख्यया अष्टाचत्वारिंशत्सत्तास्थानानि न- वंति. तद्यथा (११ । १२ । ७० । १ । ०४ । पाए। एए । ए६ । ए७ । ए एए । १० । ११ । ।१७२ । १७३ । १४ ( १७५ । १६ । १०७ । १०० । १०ए । ११ । १११ । ११ । ११३ । ।११४ । १२५ । १२६।१२७ । १० । १२ । १३० । १३१ । १३३ । १३४ । १३५ । १३६ । ।१३७ । १३७ । १३५ । १० । १४१ । १४२। १४३ । १४४ । १५५ । १५६) अमीषां च सतास्थानां या परिझानमुपसंपद्यते तयोपदेशमाह-योगिनां सयोगिकेवलिनां यदघातिप्रकृतिसत्कं सत्तास्थानचतुष्टयमशीत्यादिलक्षणं, तस्मिन् घातिकर्मसत्कानि सत्तास्थानानि - मेण किप्त्वा अष्टचत्वारिंशदपि सत्तास्थानानि शिष्येन्यो नण? प्रतिपादय? एतदेव नाव्यते-प्रतीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादशप्रकृत्यात्मकं सत्तास्थान, तस्मिन्नेव समये तीर्थकतो हादशप्रकृत्यात्मकं; ताश्च द्वादशप्रकृतय श्माः, तद्यथा ॥४॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy