SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० चाहि यायत्ति ' अत्राऽशीतिः संबध्यते. ततोऽयमर्थः-अशीतेरनंतरमेकचतुःपंचाधिका अ- टीका शीतर्वक्तव्या. तद्यथा-एकाशीतिश्चतुरशीतिः, पंचाशीतिः, ततश्चतुर्नवतिः 'एतो इत्यादि - अतश्चतुर्नवतेरूयमेकोत्तरया वृद्ध्या निरंतरं यावत्सत्तास्थानानि वाच्यानि. यावच्चतुर्दशाधि॥४ ॥ शतं. तद्यथा पंचनवतिः, षस्मवतिः, सप्तनवतिः, अष्टानवतिः, नवतिः, शतं, एकोत्तरं शतं, घ्युत्तरं शतं, व्युत्तरं शतं, चतुरुत्तरं शतं, पंचोत्तरं शतं, षडुत्तरं शतं, सप्तोत्तरं शतं, अष्टोत्तरं शतं, नवोत्तरं शतं, दशोत्तरं शतं, एकादशोत्तरं शतं, हादशोत्तरं शतं, त्रयोदशोत्तरं शतं, चतुर्दक शोत्तरं शतं; अत मध्य पंचविंशात्तादारभ्य क्रमेणैकोत्तरया वृद्ध्या तावदन्निधातव्यानि सतास्थानानि, यावत् षट्चत्वारिंशतं शतं. नवरं हात्रिंशं शतं नास्ति: द्वात्रिंशशतात्मकसत्ता स्थानवर्जितान्यन्निधातव्यानीत्यर्थः, तद्यथा-पंचविंशं शतं, षविंशं शतं, सप्तविंशं शतं, * अष्टाविंशं शतं, एकोनविंशं शतं, त्रिंशं शतं, एकत्रिंशं शतं, त्रयस्त्रिंशं शतं, चतुस्त्रिंशं श तं, पंचत्रिंश शनं, षट्त्रिंशं शतं, सप्तत्रिंशं शतं, अष्टाविंशं शतं, एकोनचत्वारिंशं शतं, च. ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy