________________
पंचसं
टीका
॥ষ४ে ॥
यो मनुष्यधिकबंधने नाष्टासप्ततेरशीतौ गमनं ततोऽपि नरकहिके देवहिके वा वैक्रियचतुष्टयसहिते भूयोऽपि बध्यमाने परुशीतौ ततोऽपि देवहिके नरकहिके वा पुनरपि बध्यशीत, ततोऽपि तीर्थकरनामबंधे एकोननवत्यां गमनमिति चत्वारि अष्टाशीतेरेवाहारकचतुष्टयवचनेन हिनवतौ गमनं, ततोऽपि तीर्थकरनामबंधे त्रिनवत्तौ, एवं सर्वसंख्यया षट्. शेषात्सत्तास्थानादन्यस्मिन् प्रभूते सत्तास्थाने गमनसंज्ञवः, तेन षमेव नूयस्कारसत्कर्माणि यत्त्ववक्तव्यं सत्तास्थानं तदिह न जवति, नाम्नः सर्वोत्तरप्रकृतिसत्ताव्यवच्छेदे नूयः सत्तोपादानाऽसंजवात् तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सत्तास्थानेषु भूयस्कारादयः ॥ १ ॥ संप्रति सामान्यतः सर्वोत्तरप्रकृतीनां ताननिवित्सुः प्रथमतः सत्तास्थानान्याद
॥ मूलम् || – एक्कारबारसासीइ । इगि चन पंचाहिया य चनणनई ॥ एतो चन्द्दहिययं । पणवीसान य वायालं ॥ २० ॥ बत्तीसं न िसयं । एवं श्रमयाल संत गणालि ॥ जोगिघाइचनक्के | जण खिविनं घाइतालि ॥ २१ ॥ व्याख्या — सामान्यतः सर्वोत्तरप्र कृतीनां सत्तास्थानानि श्रष्टचत्वारिंशत् तद्यथा - एकादश, द्वादश, अशीतिः, 'इगि चनपं
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४४ ॥
www.jainelibrary.org