SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥४३॥ नास्थानचतुष्टयसत्काच्चतुर्थादष्टाशीतिलक्षणात्सत्तास्थानात् देवहिके नरकश्केि वा नलिते षमशीतिः. ततोऽपि देवहिकसहिते नरकविकसहिते वा वैक्रियचतुष्टये नलिते अशीतिः. ततोऽपि मनुष्यहिके नलिते अष्टसप्ततिः. ____एतानि च त्रीण्यपि सरस्थानानि चिरंतनग्रंश्रेषु अध्रुवसंझानि व्यवहियेते. नवप्रकृत्यात्मकं तीर्थकृतः, अतीर्थकृतस्त्वष्टप्रकृत्यात्मकमयोग्यवस्थाचरमसमये सुप्रतीतं. इहाशीतिलकणं सत्तास्थानं धिा लभ्यते, तथापि संख्यातस्तुल्यमित्येकमेव गण्यते, ततो शादा सनास्थानानि नवंति, अत्र दश अवस्थितसत्कर्माणि, नवाष्टसत्तास्थानयोरेकसामयिकतयाऽवस्थितत्वाऽसन्नवात्. दश अल्पतरस्थानानि, तद्यथा-प्रथमसत्तास्थानचतुष्टया हितीयसनास्थानचतुष्टयगमनेन चत्वारि, वितीयसत्तास्थानचतुष्टयानवाष्टगमनेन हे, प्रश्रमसत्तास्थानचतुष्टयसत्कचतुर्थस्थानात्प्रथमा ध्रुवसंझसत्तास्थानगमने, ततोऽपि तृतीया ध्रुवसत्तास्थान- गमने त्रिनवतिहिनवतिच्यामाहारकचतुष्टयोइलन एकोननवत्यष्टाशीतिसंक्रांती हे, एवं सर्वसंख्यया दशाल्पतरसत्तास्थानानि नवंति. नूयस्कारसत्तास्थानानि षट्, तद्यथा ॥४॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy