________________
पंचसं
टीका
॥४२॥
चतुर्दश अपतराणि तानि चाष्टाविंशतिवर्जीनि शेषाणि सर्वाण्यपि दृष्टव्यानि एकं नूयस्कारसत्कर्म; ततोऽष्टाविंशतिलक्षणमवसेयं तथाहि
चतुर्विंशतिसत्तास्थानात् षड्विंशतिसत्तास्थानाद्दा गन्नृत्यष्टाविंशतिरूपं सत्तास्थानं, शेपाणि तु सत्तास्थानानि नूयस्कारतया न प्राप्यंते अनंतानुबंधिसम्यक्त्वसम्यग्मिथ्यात्वव्यतिरेकेणान्यस्याः प्रकृतेः सत्ताव्यवच्छेदे नूयः सत्ताया प्रयोगात् प्रवक्तव्यं तु न समस्ति, मोदनीयस्य सर्वोत्तरप्रकृतिव्यवच्छेदे पुनः सत्ताया असंभवात् नाम्नो द्वादश सत्कर्मस्थानानि, तद्यथा — त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिरशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिः षडशीतिरष्टसप्ततिर्न अष्टौ च तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिः, सैव तीर्थकररहिता दिनवतिः, त्रिनवतिरेवादारकाहार कांगोपांगाहारक बंधनाहारक संघातरूपाहारकचतुष्टयरहिता एकोननवतिः, द्विनवतिराहारकचतुष्टयहीना श्रष्टाशीतिः, इदमेकं प्रथमसंज्ञं सत्तास्थानचतुष्टयं. अस्माच्च नामत्रयोदशके कयमुपगते क्रमेण द्वितीयं सत्तास्थानचतुष्टयं जवति, तद्यथाअशी तिरेको नाऽशीतिः षट्सप्ततिः पंचसप्ततिश्व इदं द्वितीयसंज्ञं सत्तास्थानचतुष्टयं. प्रथमस
Jain Education International
For Private & Personal Use Only
नाग श्
॥ ४५ ॥
www.jainelibrary.org