________________
पंचसं टीका
॥४
॥
त्यात्मकं तृतीयं सत्तास्थानं एकसामायिकमिति न तस्याऽवस्थितत्वसंजवः. नूयस्कारमव- नाग क्तव्यं चात्र न समस्ति, त्रिादिप्रकृतिसत्ताव्यववेदे सर्वस्वोत्तरप्रकृतिसत्ताव्यवच्छेदे वा नूयः सत्तासंन्नवाऽनावात्. मोहनीयस्य पंचदशसत्तास्थानानि, तद्यथा
अष्टाविंशतिः सप्तविंशतिः पड्विंशतिः चतुर्विंशतिस्त्रयोविंशतिर्वाविंशतिरेकविंशतिस्त्रयोदश हादश एकादश पंच चतस्रस्तिस्रो हे एका च. तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, त. तः सम्यक्त्वे नहलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युदलिते षड्विंशतिः, अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिः. अष्टविंशतेरनंतानुबंधिचतुष्टये वीणे चतुर्विंशतिः, ततो मिथ्यात्वे की
त्रयोविंशतिः, ततः सम्यग्मिथ्यात्वे कोणे क्षाविंशतिः, सम्यक्त्वे वीणे एकविंशतिः, ततोऽटसु कषायेषु कीणेषु त्रयोदश, ततो नपुंसकवेदे कीणे हादश, ततोऽपि स्त्रीवेदे कोणे ए. कादश, ततः षट्सु नोकषायेषु कीणेषु पंच, ततः पुरुषवेदे वीणे चतस्रः, ततः संज्वलनक्रो- धे कीणे तिस्रः, ततः संज्वलनमाने कीणे हे, संज्वलनमायायामपि कीणायामेका. अत्र पं. चदशअवस्थितसत्कर्माणि सर्वेष्वपि, सत्तास्थाने जघन्यतोऽप्यंतर्मुदूनं यावदवस्थानसंन्नवात्..
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org