________________
पंचसं
नाग २
टीका
॥४
॥
नूय नचैर्गोत्रमववनाति तदा समवसेयं एकमेकप्रकृत्यात्मकमस्पतरं, तदपि चोच्चैर्गोत्रे नव- लिते नीचैर्गोत्रे वा कीणे दृष्टव्यं. ६ अवस्थितसत्कर्मणी घ्योरपि सत्तास्थानयोश्चिरकालमवस्थानसंनवात. न वरमेकप्रकृत्यात्मके सत्तास्थाने चिरकालमवस्थानमुदलितोचैर्गोत्रस्य नीचैर्गोत्ररूपे दृष्टव्यं. आयुषोऽप्येकं प्रिकृत्यात्मकं नूयस्कारसत्कर्म, तच्च परनवायुबैधारं नस. मये. एकमेकप्रकृत्यात्मकमळपतरसत्कर्म, तच्चानुनूयमानन्नवायुषः सत्ताव्यववेदे. परनवायु ष नदयसमये हे अवस्थितसत्कर्मणी, ध्योरपि सत्तास्थानयोश्चिरकालमवस्थानात्, यत्त्वव. क्तव्यं सत्कर्म, तउन्नयत्रापि न विद्यते, ननयोरपि सर्वस्वस्वोत्तरप्रकृतिव्यवच्छेदे नूयः सत्ताया प्रयोगात्. दर्शनावरणीयस्य त्रीणि सत्कर्मस्थानानि, तद्यथा-नव षट् चतस्रः. तत्र क. पकश्रेणिमधिकृत्याऽनिवृत्तिबादरसंपराज्ञायाः संख्येयान नागान् यावउपशमश्रेणिमधिकृत्यो पशांतमोहगुणस्थानकं यावत् नव. रुपक श्रेणावनिवृत्तिबादरसंपराया क्षयाः संख्ययेन्यो ना- गेन्यः परत प्रारज्य कीगमोहगुणस्थानकस्य चिरमसमयं यावत् षट. चरमसमये चतस्रः. अत्र अल्पतरे, तद्यथा-षट् चतस्रः. हे अवस्थितसत्कर्मणी, तद्यथा-नव षट. चतुःप्रकृ.
.
॥४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org