SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका एए॥ धो न नवति, प्रत्येकं ज्ञानावरणप्रकृतीनामंतरायप्रकृतीनां च युगपदधव्यववेदात्. आयुष- नाग २ । स्तूत्कृष्टः प्रदेशबंधो निजकानिजकसजातीयप्रकृतिवन्यन्नागप्रवेशात्. तश्राहि-यदायुर्बधातिर तदाष्टानामपि मूलप्रकृतीनां बंधको नवति, ततः परन्नागप्रवेशतस्तस्योत्कृष्टः प्रदेशबंधो न प्राप्यते, किंतु सजातीयप्रकृतिलभ्य नागप्रवेशात. आयुषो ह्यवांतरनेदाश्चत्वारः, एकदान्यतममेवायुर्वध्यते, न शेषाणि त्रीण्यायूंषि तथास्वान्नाव्यात. ततः शेषाणां त्रयाणामायुषां ना. गा अन्यतमस्मिन्नायुषि बध्यमाने प्रविशंतीति निजकसजातीयप्रकृतिलभ्यन्नागप्रवेशतस्तस्योत्कृष्टप्रदेशबंधसंन्नवः, शेषाणां च दर्शनावरणवेदनीयमोहनीयनामगोत्ररूपाणां प्रकृतीनामुत्कृष्टः प्रदेशबंध नन्नयतः परत्नागप्रवेशतो निजकसजातीयप्रकृतिनागप्रवेशतश्च नवति. तग्राहि-मोहनीयप्रकृतीनां कियतीनामायुधस्य व्यववेदकाले तनागप्रवेशत नत्कृष्टप्रदेशबधसंनवः, कियतीनां च सजातीयप्रकृतिबंधव्यवच्छेदे तनागप्रवेशात्. एवं दर्शनावरणवेदनीय- एए॥ नामगोत्राणामपि ययागमं परित्नावनीयं ॥णा संप्रति परान्तिप्रायं निराचीकीर्षुराविःकुर्वन्नाद ॥ मूलम् ॥–नक्कोसमाश्याणं । आनंमि न संनवो विसेसाणं ॥ एवमिणं किंतु इमो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy