________________
नाग २
पंचसं टीका ॥५॥
जहन्नयं तस्स वच्चासा ॥ ए ॥ व्याख्या-यथायथा अल्पानां स्तोकानां प्रकृतीनां मूल- प्रकृतीनामुत्तरप्रकृतीनां वा बंधको नवति, तथा तथा तासां बध्यमानानां प्रकृतीनामुत्कृष्टं प्रदेशबंध करोति, नागानामपत्वात. किमुक्तं नवति ? यया यथा स्तोकाः स्तोकतराः प्रकतीनाति, तथा तथा या याः प्रकृतीबंधाति, तत्तनागस्तासां तासां बध्यमानानामान्नजति, ततो नवत्युत्कृष्टप्रदेशसंन्नवः ‘जहन्नयं तस्स वच्चासा इति ' तस्य पूर्वोक्तस्य व्यत्यासाइप
रीत्याजघन्यं प्रदेशबंधं करोति, तद्यथा-यथा यथा प्रनूतानां मूलप्रकृतीनामुत्तरप्रकृतीनां वा ने बंधकस्तथा तथा जघन्यं प्रदेशबंधं करोति, नागानां बाहुल्यसंनवात्. तदेवमुक्त नत्कृष्टप्रदे
शबंधसंन्नवो जघन्यप्रदेशबंधसंनवश्व. ॥ ७॥ ॥ संप्रति यासां प्रकृतीनां स्वतः, यासां परतः, यासां चोनयत नत्कृष्टप्रदेशबंधसंन्नवस्तास्तथा प्रतिपादयति
॥ मूलम् ।।-नाणंतराश्याणं । परन्नागा आनगस्त नियगान ॥ परमो पएसबंधो । सेसाणं नन्नयन हो ॥ ७० ॥ व्याख्या-ज्ञानावरणांतराययोनिावरणप्रकृतीनामंतरायप्रकृतीनां च परमः प्रदेशबंधः प्राप्यते, सजातीयप्रकृतिनागप्रवेशतस्त्वमूषामुत्कृष्टः प्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org