SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ पणा सप्तविधबंध हेतुरध्यवसाय नदयते, तदा तशापात्तं कर्म सप्तनागान् करोति तत्र सर्वस्तोको नामगोत्रयोगः स्वस्थाने तु परस्परं तुल्यः, ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणां सविशेषः, तेषां स्थितेर्बृहत्तरत्वात्, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि मोहनीयस्य विशेपाधिकः, तस्य स्थिते बृहत्तमत्वात् ततोऽपि वेदनीयस्य विशेषाधिकः, कारणमंत्र प्रागेवोपदशितं यदा तु विवबंधहेतुरध्यवसायस्तदा तद्वशेन गृहीतदलिकं पड्नागान् करोति, तत्र च जागविभागः पूर्ववज्ञावनीयः यथा सर्वस्तोको नामगोत्रयोर्विभागः, स्वस्थाने तु परस्प रं तुल्यः ततो ज्ञानावरणदर्शनावरणांतरायाणां बृहत्तरः, स्वस्थाने तु परस्परं तुल्यः ततोऽपि वेदनीयस्य वृहत्तमः, यदा तु केवलमेकं वेदनीयं बनौति, तदा योगवशादुपात्तं यत्किमपि दलिकं, तत्सकलमपि तस्यैवानजति, न शेषस्य एवं च सतीदमापतितं - यथा यथा स्तोप्रकृती भाति तथा तथा तासां बध्यमानानां प्रकृतीनां जागो बृहत् बृहत्तरो बृहत्तमो नवति यथा यथा ह्वीस्तथा तथा स्तोकः स्तोकतरः स्तोकतमः ॥ ७८ ॥ एतदेवाद|| मूलम् || – जदजह य अप्पपगई । बंधगो तहतदत्ति नक्कोसं ॥ कुवइ पएसबंधं Jain Education International For Private & Personal Use Only नाग श्‍ ॥ ५० ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy