SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ नाग टीका ॥॥ सरावा पंचसं0 कदाचिदष्टविधबंधहेतुः कदाचित्सप्रविधबंधहेतुः, कदाचित् षड्विधबंधहेतुः कदाचिदेकविधवं- धहेतुः. नक्तंच-'कई एगनवसायगहियं दलिय अठविहादिबंधनाए परिणमइ ? नच्यतेतस्स अनवसाणमेव तारिसं जेण अठविहाश्वंधत्ताए परिणमइ, जहा कुंनगारो मिऽपिमेण सरावाणि परिणामेश, तस्स तारिसो परिणामो, एवं सवन्नुदिठो जो परिणामो, तेणं परि णामेण संजुत्तस्स दलियं अठविदाइत्ताए परिणम इति ' तत्र य एवाष्टविधबंधे नागविधि* रुपदर्शितः, स एव सप्तविधबंधे षाविधबंधे वाऽनुसनव्यः ॥ ७ ॥ ॥ मूलम् ॥-जं समयं जावश्याई । बंधए ताण परिसविहीए ॥ पत्नेयं पत्तेयं । नागे निवनए जीवो ॥ ७० ॥ व्याख्या-यस्मिन् समये यावत्यष्टौ सप्त षट् कर्माणि तनदध्यव. साययोगतो बनाति, तस्मिन् समये तेषामष्टानां सप्तानां परमां वा कर्मणामीदृशेनोक्तस्वरू पेण विधिना प्रत्येक नागानिवर्तयति. तद्यथा-सर्वत्रापि वेदनीयस्य ज्येष्टो नागः शेषाणां * तु कर्मणां यथास्थितिवृहिसविशेषो नवति. तत्र यदाष्टविधबंधनिबंधनमध्यवसायः प्रवर्नते, - तदा तशादुपा कर्माष्टधा जीवा विनजंति. तत्र नागविनागप्ररूपणा प्रागेव कृता. यदा तु एए॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy