SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ४८६ ॥ पंचकदर्शनावरणचतुष्टयान्यतमनिज्ञेदयोपेतस्यान्यतरवेदनीयान्यतममायुरन्यतरगोत्राण्यनुजवत एकोनषष्टिमन्यात्मकमुदयस्थानं अमीषां च नदयस्थानानां मध्ये कानिचिदुदयस्थानानि सांसादन मिश्र देश विरतादिगतान्यन्यथा प्राप्यंते, तानि वक्ष्यमाणं सप्ततिकासंग्रहं सम्यक् परिभाव्य स्वयमेव वक्तव्यानि इह तूदयस्थान संभव मात्र प्रदर्शनेन प्रयोजनं तच्च प्रकृतमित्यलं विस्तरेण. अत्राऽवक्तव्योदयो न घटते, सर्वप्रकृत्युदयव्यवच्छेदे नूय नदयाऽसंजवात्. अवस्थितोदयाः षडूविंशतिः, सर्वत्राऽवस्थितोदयाः स्थानसमा इति वचनप्रामाण्यात्. अथापांतरालगत समुद्रा वा यान्युदयस्थानान्यधिरोहति तेषु कथमवस्थितोदयसंभवः ? नैष दोषः, तत्रापि समयध्यत्रयावस्थानोपपत्तेः, नूयस्कारोदया एकविंशतिरख्पतरोदयाश्चतुर्विंशतिः ॥ १८ ॥ तथा चाह Jain Education International ॥ मूलम् ॥ - नूयप्पयरा इगिचन-वीसं जन्नेश केवली बनम || अजन य केवलितं । तिरियराव अन्नान्नं ॥ १० ॥ व्याख्या - नूयस्कारा नूयस्कारोदया एकविंशतिरल्पतरोदयाश्चतुर्विंशतिः, नोकसंख्यातो घ्यानामेकेऽप्यधिकाः, कुत इत्याह – यद्यस्मात्कारणान्न के For Private & Personal Use Only नाग २ ॥ ४८६ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy