________________
पंचसं
टीका
॥ ४८५ ॥
Jain Education International
•
त्वारिंल्लक्षणमुदयस्थानं कस्मान्न भवति ? तदयुक्तं वस्तुतत्वाऽपरिज्ञानात् सप्तकोदयो हि मिथ्यादृष्टेरनं तानुबंध्युदयानावे जवति, न चानंतानुबंध्युदयरहितो मिध्यादृष्टिः कालं करो - ति, अनुदयरदिय मिठे | जोगा दस कुलाइ जन्न सो कालं ' इति प्रागुक्तवचनप्रामाण्यातू. ततोऽपांतरालगतौ मिथ्यादृष्टिरनंतानुबंध्युदयसहित एव प्राप्यते, तथा च सत्यष्टकोदय इति षट्चत्वारिंशदादीन्येव तस्योदयस्थानानि, एकोनषष्टिरूपं तु तस्योदयस्थानं मोहनीयदशकोदये वेदितव्यं तत्रानंतानुबंध्य प्रत्याख्यानप्रत्याख्यानावरण संज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, इयोर्युगलयोरन्यतरद्युगलं, जयं, जुगुप्ला, मिथ्यात्वमिति मोहनीयदशकोदयः तत्र वर्त्तमानस्य तिर्यग्गतिः पंचैदियजातिस्त्रसनाम बादरनाम पर्याप्त नाम, सुजगदुर्भगयोरेकतरं, प्रादेयाऽनादेययेोरेकतरं यशः कीर्त्य यशःकतरा, वर्णादिचतुष्टयाऽगुरुलघु स्थिरा स्थिरशुभाशुभतै जसकार्मा निर्माणौदारिकहिकान्यतरसंहननप्रन्यतमसंस्थानप्रत्येकोपघातपराघातप्रशस्ता प्रशस्तान्यतरविहायोगति सुस्वरडुःस्वरान्यतरोच्छ्वासोद्योतरूपनामसत्कै कत्रिंशत्प्रकृत्युदयसहितस्य ज्ञानावरणपंचकांत राय
For Private & Personal Use Only
नाग २
॥ ४८५ ॥
www.jainelibrary.org