SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं र्याप्तिपरिसमाप्त्यनंतरमुच्चूवासोदयप्रकेपे हिपंचाशत्. ततो वेदकसम्यक्त्वनयजुगुप्सानिश- Kणामन्यतमैकप्रकृतिप्रोपे त्रिपंचाशत्. अन्यतमप्रकृतिध्यप्रदेपे चतुःपंचाशत्. अन्यतमप्रकृटीका " तित्रयप्रतेपे पंचपंचाशत्. चतुष्टयप्रकेपे षट्पंचाशत्. ॥॥ यदिवा प्रागुक्ता प्राणापानपर्याप्तिपर्याप्तयोग्या पिंचाशत्. नापापर्याप्त्या पर्याप्तस्य र स्वरे दिप्ते त्रिपंचाशत्. ततो वेदकसम्यक्त्वनयजुगुप्सानिशणामन्यतमैकप्रकृतिप्रक्षेपे चतुःपंचाशत्. अन्यतमप्रकृतिक्ष्यप्रदेपे पंचपंचाशत्. अन्यतमप्रकृतित्रयप्रदेपे षट्पंचाशत्. चतु टयस्यापि प्रक्षेपे सप्तपंचाशत्. तिरश्चोऽधिकृत्योद्योतनाम्नि प्रदिप्ते अष्टपंचाशत्. एते चाऽवि- रतादयः सर्वेऽपि नूयस्कारा अल्पतराश्च संन्नवंति. निज्ञानयजुगुप्सोद्योतानामध्रुवोदयत्वात् मिथ्यादृष्टेः षट्चत्वारिंशत्प्रनृतीन्येकोनषष्टिपर्यंतान्युदयस्थानानि, यानि च वक्ष्यमाणसप्ततिकासंग्रहगतानि नानागतिव्यवस्थितमिथ्यादृष्टिजीवाश्रितान्युदयस्थानानि सम्यक् पौर्वापर्येण परित्नाव्य प्रागुक्तक्रमेण निशन्नयजुगुप्सोद्योतप्रकृतीनां संचरणतः स्वयमेव ज्ञातव्यानि. ___ अथ मिथ्यादृष्टेः सप्तकोदये सत्यपांतरालगतौ नाम्न एकविंशत्युदये वर्तमानस्य पंचच ॥avan Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy