________________
पंचसं०
टीका
॥ ४८३ ॥
प्रतिस्वे पंचाशत् यदिवा प्रागुक्तैव चतुश्चत्वारिंशदानुपूर्वीरहिता नवस्थस्य तिरवो म नुष्यस्य वा कायिकसम्यग्दृष्टेरौदा रिकौदा रिकांगोपांगसमचतुरस्र संस्थानवज्जर्षजनाराचसंदननोपघातप्रत्येकलक्षण प्रकृतिषट्कप्रक्षेपे एकोनपंचाशत् सैव वेदकसम्यक्त्वनयजुगुप्सानामन्यतमै प्रकृतिप्रक्षेपे पंचाशत् श्रन्यतमप्रकृतिछ्यप्रक्षेपे एकपंचाशत् त्रयस्यापि प्रपेहिपंचाशत् निशप्रक्षेपे त्रिपंचाशत् अथवा सैव देवनारकयोग्याऽष्टाचत्वारिंशत् शरीरपर्यात्या पर्याप्तस्य देवस्य नारकस्य वा कायिकसम्यग्दृष्टेः पराघातान्यतरविहायोगतिप्रक्षेपे पंचाशत् ततो वेदकसम्यक्त्वनयजुगुप्सानामन्यतमैकप्रकृतिप्रकेपे एकपंचाशत् अन्यतमध्य प्रक्षेपे पिचाशत् त्रयस्यापि प्रकेपे त्रिपंचाशत् यदिवा तिरश्वो मनुष्यस्य वा शरीरस्य काकिसम्यग्दृष्टेः प्रागुक्ता एकोनपंचाशत् शरीरपर्याप्त्या पर्याप्तस्य पराघातप्रशस्तिविहायोगतिप्रक्षेपादेकपंचाशत् ततो वेदकसम्यक्त्वनयजुगुप्सानिशणामन्यतमैकप्रकृतिप्रपाद्-ि चाशत् अन्यत मध्यप्रदेषे विपंचाशत् अन्यतमत्रयप्रक्षेपे चतुःपंचाशत् चतुष्टयप्रक्षेपे पंचपंचाशत् यदिवा तिर्यग्मनुष्ययोरेव कायिकसम्यग्दृष्टयोरनंतरोक्तैकपंचाशत् प्राणापानप
Jain Education International
For Private & Personal Use Only
नाग १
॥ ४८३ ॥
www.jainelibrary.org